265

KAZ13.4.44 yad vā mitram āvāhayed āṭavvikaṃ vā, tam utsāhayet "vikramya samruddhe bhūmim asya pratipadyasva" iti | 44 |

KAZ13.4.45 vikrāntaṃ prakṛtibhir dūṣya.mukhya.upagraheṇa vā ghātayet, svayaṃ vā rasena "mitra.ghātako 'yam" ity avāpta.arthaḥ | 45 |

KAZ13.4.46 vikramitu.kāmaṃ vā mitra.vyañjanaḥ parasya-abhiśaṃset | 46 |

KAZ13.4.47 āpta.bhāva.upagataḥ pravīra.puruṣānasya-upaghātayet | 47 |

KAZ13.4.48 sandhiṃ vā kṛtvā jana.padam enaṃ niveśayet | 48 |

KAZ13.4.49 niviṣṭam asya jana.padam avijñāto hanyāt | 49 |

KAZ13.4.50 apakārayitvā dūṣya.āṭavikeṣu vā bala.eka.deśam atinīya durgam avaskandena hārayet | 50 |

KAZ13.4.51 dūṣya.amitra.āṭavika.dveṣya.pratyapasṛtāś ca kṛta.artha.māna.sañjñā.cihnāḥ para.durgam avaskandeyuḥ | 51 |

KAZ13.4.52 para.durgam avaskandya skandha.āvāraṃ vā patita.parān.mukha.abhipannam ukta.keśa.śastra.bhaya.virūpebhyaś ca-abhayam ayudhyamānebhyaś ca dadyuḥ | 52 |

KAZ13.4.53 para.durgam avāpya viśuddha.śatru.pakṣaṃ kṛta.upāṃśu.daṇḍa.pratīkāram antar.bahiś ca praviśet | 53 |

KAZ13.4.54 evaṃ vijigīṣur amitra.bhūmiṃ labdhvā madhyamaṃ lipseta, tat.siddhāv udāsīnam | 54 |

KAZ13.4.55 eṣa prathamo mārgaḥ pṛthivīṃ jetum | 55 |

KAZ13.4.56 madhyama.udāsīnayor abhāve guṇa.atiśayena-ari.prakṛtīḥ sādhayet, tata uttarāḥ prakṛtīḥ | 56 |

KAZ13.4.57 eṣa dvitīyo mārgaḥ | 57 |

KAZ13.4.58 maṇḍalasya-abhāve śatruṇā mitraṃ mitreṇa vā śatrum ubhayataḥ.sampīḍanena sādhayet | 58 |

KAZ13.4.59 eṣa.tṛtīyo mārgaḥ | 59 |

KAZ13.4.60 śakyam ekaṃ vā sāmantaṃ sādhayet, tena dvi.guṇo dvitīyam, tri.guṇas tṛtīyam | 60 |

KAZ13.4.61 eṣa caturtho mārgaḥ pṛthivīṃ jetum | 61 |

KAZ13.4.62 jitvā ca pṛthivīṃ vibhakta.varṇa.āśramāṃ sva.dharmeṇa bhuñjīta | 62 |

KAZ13.4.63ab upajāpo 'pasarpaś ca vāmanaṃ paryupāsanam |
KAZ13.4.63cd avamardaś ca pañca-ete durga.lambhasya hetavaḥ || 63 ||