268

Book 14: Concerning Secret Practices

K tr. 573-592, K2 tr. 494-511

Chapter 1 (Section 177): Secret Practices for the Destruction of Enemy Troops

K tr. 573, K2 tr. 494

KAZ14.1.01 cāturvarṇya.rakṣā.artham aupaniṣadikam adharmiṣṭheṣu prayuñjīta | 1 |

KAZ14.1.02 kāla.kūṭa.ādir viṣa.vargaḥ śraddheya.deśa.veṣa.śilpa.bhāṣā.abhijana.apadeśaiḥ kubja.vāmana.kirāta.mūka.badhira.jaḍa.andhac.chadmabhir mleccha.jātīyair abhipretaiḥ strībhiḥ pumbhiś ca para.śarīra.upabhogeṣv avadhātavyaḥ | 2 |

KAZ14.1.03 rāja.krīḍā.bhāṇḍa.nidhāna.dravya.upabbhogeṣu gūḍhāḥ śastra.nidhānaṃ kuryuḥ, sattra.ājīvinaś ca rātri.cāriṇo 'gni.jīvinaś ca-agni.nidhānam | 3 |

KAZ14.1.04 citra.bheka.kauṇḍinyaka.kṛkaṇa.pañca.kuṣṭha.śata.padī.cūrṇam ucci.diṇga.kambalī.śata.kanda(kardama?).idhma.kṛkalāsa.cūrṇaṃ gṛha.golika.andha.ahi.kakra.kaṇṭaka.pūti.kīṭa.gomārikā.cūrṇaṃ bhallātaka.avalgu.jara.samyuktaṃ sadyaḥ.prāṇa.haram, eteṣāṃ vā dhūmaḥ | 4 |

KAZ14.1.05ab kīṭo vā-anyatamas taptaḥ kṛṣṇa.sarpa.priyaṅgubhiḥ |
KAZ14.1.05cd śoṣayed eṣa samyogaḥ sadyaḥ.prāṇa.haro mataḥ || 5 ||

KAZ14.1.06 dhāma.argava.yātu.dhāna.mūlaṃ bhallātaka.puṣpa.cūrṇa.yuktam ārdhamāsikaḥ | 6 |

KAZ14.1.07 vyāghātaka.mūlaṃ bhallātaka.puṣpa.cūrṇa.yuktaṃ kīṭa.yogo māsikaḥ | 7 |

KAZ14.1.08 kalā.mātraṃ puruṣāṇām, dvi.guṇaṃ khara.aśvānām, catur.guṇaṃ hasty.uṣṭrāṇām | 8 |

KAZ14.1.09 śata.kardama.uccidiṅga.kara.vīra.kaṭu.tumbī.matsya.dhūmo madana.kodrava.palālena hasti.karṇa.palāśa.palālena vā pravāta.anuvāte praṇīto yāvac carati tāvan mārayati | 9 |

KAZ14.1.10 pūki.kīṭa.mastya.kaṭu.tumbī.śata.kardama.idhma.indra.gopa.cūrṇaṃ pūti.kīṭa.kṣudra.ārālā.hema.vidārī.cūrṇaṃ vā basta.śṛṅga.khura.cūrṇa.yuktam andhī.karo dhūmaḥ | 10 |

KAZ14.1.11 pūti.karañja.pattra.hari.tāla.manaḥ.śilā.guñja.ārakta.kārpāsa.- palāla.anya.āsphoṭa.kāca.go.śakṛd.rasa.piṣṭam andhī.karo dhūmaḥ | 11 |

KAZ14.1.12 sarpa.nirmokaṃ go.aśva.purīṣam andha.ahika.śiraś ca-andhī.karo dhūmaḥ | 12 |