273

KAZ14.2.35 kuśa.āmra.phala.taila.sikto 'gnir varṣa.pravāteṣu jvalati | 35 |

KAZ14.2.36 samudra.phenakas taila.yukto 'mbhasi plavamāno jvalati | 36 |

KAZ14.2.37 plavamānānām asthiṣu kalmāṣa.veṇunā nirmathito 'gnir na-udakena śāmyati, udakena jvalati | 37 |

KAZ14.2.38 śastra.hatasya śūla.protasya vā puruṣasya vāma.pārśva.parśuka.asthiṣu kalmāṣa.veṇunā nirmathito 'gniḥ striyāḥ puruṣasya vā-asthiṣu manuṣya.parśukayā nirmathito 'gnir yatra trir apasavyaṃ gacchati na ca-atra-anyo 'gnir jvalati | 38 |

KAZ14.2.39ab cuccundarī khañjarīṭaḥ khāra.kīṭaś ca piṣyate |
KAZ14.2.39cd aśva.mūtreṇa saṃsṛṣṭā nigalānāṃ tu bhañjanam || 39 ||

KAZ14.2.40 ayas.kānto vā pāṣāṇaḥ kulīra.dardura.khāra.kīṭa.vasā.pradehena dvi.guṇaḥ | 40 |

KAZ14.2.41 nāraka.garbhaḥ kaṅka.bhāsa.pārśva.utpala.udaka.piṣṭaś catuṣ.pada.dvi.padānāṃ pāda.lepaḥ | 41 |

KAZ14.2.42 ulūka.gṛdhra.vasābhyām uṣṭra.carma.upānahāv abhyajya vaṭapattraiḥ praticchādya pañcāśad.yojanāny aśrānto gacchati | 42 |

KAZ14.2.43 śyena.kaṅka.kāka.gṛdhra.haṃsa.krauñca.vīcī.rallānāṃ majjāno retāṃsi vā yojana.śatāya, siṃha.vyāghra.dvīpa.kāka.ulūkānāṃ majjāno retāṃsi vā | 43 |

KAZ14.2.44 sārvavarṇikāni garbha.patanāny uṣṭrikāyām abhiṣūya śmaśāne preta.śiśūn vā tat.samutthitaṃ medo yojana.śatāya | 44 |

KAZ14.2.45ab aniṣṭair adbhuta.utpātaiḥ parasya-udvegam ācaret |

KAZ14.2.45cd ārājyāya-iti nirvādaḥ samānaḥ kopa ucyate || 45 ||