277

KAZ14.3.53 etasya prayogaḥ | 53 |

KAZ14.3.54 tri.rātra.uposṣitaḥ puṣyeṇa śarkarā eka.viṃśati.sampātaṃ kṛtvā madhu.ghṛtābhyām abhijuhuyāt | 54 |

KAZ14.3.55 tato gandha.mālyena pūjayitvā nikhānayet | 55 |

KAZ14.3.56 dvitīyena puṣyeṇa-uddhṛtya-ekāṃ śarkarām abhimantrayitvā kapāṭam āhanyāt | 56 |

KAZ14.3.57 abhyantarm catasṛṇāṃ śarkarāṇāṃ dvāram apāvriyate | 57 |

KAZ14.3.58 catur.bhakta.upavāsī kṛṣṇa.caturdaśyāṃ bhagnasya puruṣasya-asthnā ṛṣabhaṃ kārayet, abhimantrayec ca-etena | 58 |

KAZ14.3.59 dvi.go.yuktaṃ go.yānam āhṛtaṃ bhavati | 59 |

KAZ14.3.60 tataḥ parama.ākāśe virāmati | 60 |

KAZ14.3.61 ravi.sagandhaḥ parighamati sarvaṃ pṛṇāti | 61 |

KAZ14.3.62 "caṇḍālī.kumbhī.tumba.kaṭuka.sāra.oghaḥ sanārī.bhago 'si - svāhā | 62 |

KAZ14.3.63 tāla.udghāṭanaṃ prasvāpanaṃ ca | 63 |

KAZ14.3.64 tri.rātra.upoṣitaḥ puṣyeṇa śastra.hatasya śūla.protasya vā puṃsaḥ śiraḥ.kapāle mṛttikāyāṃ tuvarī.rāvāsya-udakena secayet | 64 |(?)

KAZ14.3.65 jātānāṃ puṣyeṇa-eva gṛhītvā rajjukāṃ vartayet | 65 |

KAZ14.3.66 tataḥ sajyānāṃ dhanuṣāṃ yantrāṇāṃ ca purastāc chedanaṃ jyāc.chedanaṃ karoti | 66 |

KAZ14.3.67 udaka.ahi.bhastrām ucchvāsa.mṛttikayā striyāḥ puruṣasya vā pūrayet, nāsikā.bandhanaṃ mukha.grahaś ca | 67 |

KAZ14.3.68 varāha.bhastrām ucchvāsamṛttikayā pūrayitvā markaṭa.snāyunā-avabadhnīyāt, ānāha.kāraṇam | 68 |

KAZ14.3.69 kṛṣṇa.caturdaśyāṃ śastra.hatāyā goḥ kapilāyāḥ pittena rāja.vṛkṣamayīm amitra.pratimām añjyāt, andhī.karaṇam | 69 |

KAZ14.3.70 catur.bhakta.upavāsī kṛṣṇa.caturdaśyāṃ baliṃ kṛtvā śūla.protasya puruṣasya-asthnā kīlakān kārayet | 70 |

KAZ14.3.71 eteṣām ekaḥ purīṣe mūtre vā nikhāta ānāhaṃ karoti, pade 'sya-āsane vā nikhātaḥ śoṣeṇa mārayati, āpaṇe kṣetre gṛhe vā vṛttic.chedaṃ karoti | 71 |

KAZ14.3.72 etena-eva kalpena vidyud.dagdhasya vṛkṣasya kīlakā vyākhyātāḥ | 72 |

KAZ14.3.73ab punar navam avācīnaṃ nimbaḥ kāma.madhuś ca yaḥ |
KAZ14.3.73cd kapi.roma manuṣya.asthi baddhvā mṛtaka.vāsasā || 73 ||