275

KAZ14.3.17 ulūka.vāgulī.puccha.purīṣa.jānv.asthi.cūrṇa.pūrṇā-ahi.bhastrā pakṣiṇām antar.dhānam | 17 |

KAZ14.3.18 ity aṣṭāv antar.dhāna.yogaḥ | 18 |

KAZ14.3.19ab "baliṃ vairocanaṃ vande śata.māyaṃ ca śambaram |
KAZ14.3.19cd bhaṇḍīra.pākaṃ narakaṃ nikumbhaṃ kumbham eva ca || 19 ||
KAZ14.3.20ab devalaṃ nāradaṃ vande vande sāvarṇi.gālavam |
KAZ14.3.20cd eteṣām anuyogena kṛtaṃ te svāpanaṃ mahat || 20 ||
KAZ14.3.21ab yathā svapanty ajagarāḥ svapanty api camū.khalāḥ |
KAZ14.3.21cd tathā svapantu puruṣā ye ca grāme kutūhalāḥ || 21 ||
KAZ14.3.22ab bhaṇḍakānāṃ sahasreṇa ratha.nemi.śatena ca |
KAZ14.3.22cd imaṃ gṛhaṃ pravekṣyāmi tūṣṇīm āsantu bhāṇḍakāḥ || 22 ||
KAZ14.3.23ab namas.kṛtvā ca manave baddhvā śunaka.phelakāḥ |
KAZ14.3.23cd ye devā deva.lokeṣu mānuṣeṣu ca brāhmaṇāḥ || 23 ||
KAZ14.3.24ab adhyayana.pāragāḥ siddhā ye ca kaulāsa tāpasāḥ |
KAZ14.3.24cd etebhyaḥ sarva.siddhebhyaḥ kṛtaṃ te svāpanaṃ mahat || 24 ||

KAZ14.3.25 atigacchanti ca mayy apagacchantu saṃhatāḥ | 25 |

KAZ14.3.26 alite, valite, manave svāhā | 26 |

KAZ14.3.27 etasya prayogaḥ | 27 |

KAZ14.3.28 tri.rātra.upoṣitaḥ kṛṣṇa.catur.daśyāṃ puṣya.yoginyāṃ śva.pākī.hastād vilakha.avalekhanaṃ krīṇīyāt | 28 |

KAZ14.3.29 tan.māṣaiḥ saha kaṇḍolikāyāṃ kṛtvā-asaṅkīrṇa ādahane nikhānayet | 29 |

KAZ14.3.30 dvitīyasyāṃ caturdaśyām uddhṛtya kumāryā peṣayitvā gulikāḥ kārayet | 30 |

KAZ14.3.31 tata ekāṃ gulikām abhimantrayitvā yatra-etana mantreṇa kṣipati tat sarvaṃ prasvāpayati | 31 |

KAZ14.3.32 etena-eva kalpena śvā.vidhaḥ śalyakaṃ tri.kālaṃ triśvetam asaṅkīrṇa ādahane nikhānayet | 32 |

KAZ14.3.33 dvitīyasyāṃ caturdaśyām uddhṛtya-ādahana.bhasmanā saha yatra.etena mantreṇa kṣipati tat sarvaṃ prasvāpayati | 33 |

KAZ14.3.34ab "suvarṇa.puṣpīṃ brahmāṇīṃ brahmāṇaṃ ca kuśa.dhvajam |
KAZ14.3.34cd sarvāś ca devatā vande vande sarvāṃś ca tāpasān || 34 ||
KAZ14.3.35ab vaśaṃ me brāhmaṇā yāntu bhūmi.pālāś ca kṣatriyāḥ |
KAZ14.3.35cd vaśaṃ vaiśyāś ca śūdrāś ca vaśatāṃ yāntu me sadā || 35 ||