1

Book 1: Concerning the Topic of Training

K tr. 1-61, K2 tr. 1-54

Chapter 1: Enumeration of Sections and Books

K tr. 1, K2 tr. 1

oṃ.namaḥ.śukra.bṛhaspatibhyāṃ |

KAZ01.1.01 pṛthivyā lābhe pālane ca yāvanty artha.śāstrāṇi pūrva.ācāryaiḥ prasthāpitāni prāyaśas tāni saṃhṛtya-ekam idam artha.śāstraṃ kṛtam | 1 |

KAZ01.1.02 tasya-ayaṃ prakaraṇa.adhikaraṇa.samuddeśaḥ | 2 |

KAZ01.1.03a vidyā.samuddeśaḥ, vṛddha.samuddeśaḥ, indriya.jayaḥ, amātya.utpattiḥ, mantri.purohita.utpattiḥ, upadhābhiḥ śauca.aśauca.jñānam amātyānām, -

KAZ01.1.03b gūḍha.puruṣa.praṇidhiḥ, sva.viṣaye kṛtya.akṛtya.pakṣa.rakṣaṇam, para.viṣaye kṛtya.akṛtya.pakṣa.upagrahaḥ, -

KAZ01.1.03c mantra.adhikāraḥ, dūta.praṇidhiḥ, rāja.putra.rakṣaṇam, aparuddha.vṛttam, aparuddhe vṛttiḥ, rāja.praṇidhiḥ, niśānta.praṇidhiḥ, ātma.rakṣitakam - iti vinaya.adhikārikaṃ prathamam adhikaraṇam | 3 |

KAZ01.1.04a janapada.niveśaḥ, bhūmic.chidra.apidhānam, durga.vidhānam, durga.niveśaḥ, samnidhātṛ.nicaya.karma, samāhartṛ.samudaya.prasthāpanam, akṣa.paṭale gāṇanikya.adhikāraḥ, -

KAZ01.1.04b samudayasya yukta.apahṛtasya pratyānayanam, upayukta.parīkṣā, śāsana.adhikāraḥ, kośa.praveśya.ratna.parīkṣā, ākara.karma.anta.pravartanam, akṣa.śālāyāṃ suvarṇa.adhyakṣaḥ -

KAZ01.1.04c viśikhāyāṃ sauvarṇika.pracāraḥ, koṣṭha.āgāra.adhyakṣaḥ, paṇya.adhyakṣaḥ, kupya.adhyakṣaḥ, āyudha.adhyakṣaḥ, tulā.māna.pautavam, -

KAZ01.1.04d deśa.kāla.mānam, śulka.adhyakṣaḥ, sūtra.adhyakṣaḥ, sīta.adhyakṣaḥ, surā.adhyakṣaḥ, sūna.adhyakṣaḥ, gaṇikā.adhyakṣaḥ, -

KAZ01.1.04e nāv.adhyakṣaḥ, go.adhyakṣaḥ, aśva.adhyakṣaḥ, hasty.adhyakṣaḥ, ratha.adhyakṣaḥ, patty.adhyakṣaḥ, senā.pati.pracāraḥ, mudrā.adhyakṣaḥ, vivīta.adhyakṣaḥ, samāhartṛ.pracāraḥ, -

KAZ01.1.04f gṛha.patika.vaidehaka.tāpasa.vyañjanāḥ praṇidhayaḥ, nāgarika.praṇidhiḥ - ity adhyakṣa.pracāro dvitīyam adhikaraṇam | 4 |