3 viparimarśaḥ, bāhya.ābhyantarāś ca-āpadaḥ, duṣya.śatru.samyuktāḥ, artha.anartha.saṃśaya.yuktāḥ, tāsām upāya.vikalpajāḥ siddhayaḥ - ity abhiyāsyat karma navamam adhikaraṇam | 11 |

KAZ01.1.12 skandha.āvāra.niveśaḥ, skandha.āvāra.prayāṇam, bala.vyasana.avaskanda.kāla.rakṣaṇam, kūṭa.yuddha.vikalpāḥ, sva.sainya.utsāhanam, sva.bala.anya.bala.vyāyogaḥ, yuddha.bhūmayaḥ, patty.aśva.ratha.hasti.karmāṇi, pakṣa.kakṣa.urasyānāṃ bala.agrato vyūha.vibhāgaḥ, sāra.phalgu.bala.vibhāgaḥ, patty.aśva.ratha.hasti.yuddhāni, daṇḍa.bhoga.maṇḍala.asaṃhata.vyūha.vyūhanam, tasya prativyūha.sthāpanam - iti sāṅgrāmikaṃ daśamam adhikaraṇam | 12 |

KAZ01.1.13 bheda.upādānāni, upāṃśu.daṇḍāḥ - iti saṅgha.vṛttam ekādaśam adhikaraṇam | 13 |

KAZ01.1.14 dūta.karma, mantra.yuddham, senā.mukhya.vadhaḥ, maṇḍala.protsāhanam, śastra.agni.rasa.praṇidhayaḥ, vīvadha.āsāra.prasāra.vadhaḥ, yoga.atisandhānam, daṇḍa.atisandhānam, eka.vijayaḥ - ity ābalīyasaṃ dvādaśam adhikaraṇam | 14 |

KAZ01.1.15 upajāpaḥ, yoga.vāmanam, apasarpa.praṇidhiḥ, paryupāsana.karma, avamardaḥ, labdha.praśamanam - iti durga.lambha.upāyas trayodaśam adhikaraṇam | 15 |

KAZ01.1.16 para.bala.ghāta.prayogaḥ, pralambhanam, sva.bala.upaghāta.pratīkāraḥ - ity aupaniṣadikaṃ caturdaśam adhikaraṇam | 16 |

KAZ01.1.17 tantra.yuktayaḥ - iti tantra.yuktiḥ pañcadaśam adhikaraṇam | 17 |

KAZ01.1.18 śāstra.samuddeśaḥ pañcadaśa.adhikaraṇāni sa-aśīti.prakaraṇa.śataṃ sa-pañcāśad.adhyāya.śataṃ ṣaṭ.śloka.sahasrāṇi-iti | 18 |

KAZ01.1.19ab sukha.grahaṇa.vijñeyaṃ tattva.artha.pada.niścitam |
KAZ01.1.19cd kauṭilyena kṛtaṃ śāstraṃ vimukta.grantha.vistaram || 19 ||