4

Chapter 2 (Section 1): Enumeration of the Sciences

K tr. 6, K2 tr. 5

KAZ01.2.01 ānvīkṣikī trayī vārttā daṇḍa.nītiś ca-iti vidyāḥ | 1 |

KAZ01.2.02 trayī vārttā daṇḍa nītiś ca-iti mānavāḥ | 2 |

KAZ01.2.03 trayī viśeṣo hy ānvīkṣikī-iti | 3 |

KAZ01.2.04 vārttā daṇḍa.nītiś ca-iti bārhaspatyāḥ | 4 |

KAZ01.2.05 saṃvaraṇa.mātraṃ hi trayī loka.yātrā.vida iti | 5 |

KAZ01.2.06 daṇḍa.nītir ekā vidyā-ity auśanasāḥ | 6 |

KAZ01.2.07 tasyāṃ hi sarva.vidyā.ārambhāḥ pratibaddhā iti | 7 |

KAZ01.2.08 catasra eva vidyā iti kauṭilyaḥ | 8 |

KAZ01.2.09 tābhir dharma.arthau yad vidyāt tad vidyānāṃ vidyātvam | 9 |

KAZ01.2.10 sāṅkhyaṃ yogo lokāyataṃ ca-ity ānvīkṣikī | 10 |

KAZ01.2.11 dharma.adharmau trayyām artha.anarthau vārttāyāṃ naya.anayau daṇḍa.nītyāṃ bala.abale ca etāsāṃ hetubhir anvīkṣamāṇā lokasya upakaroti vyasane 'bhyudaye ca buddhim avasthāpayati prajñā.vākya.kriyā.vaiśāradyaṃ ca karoti | 11 |

KAZ01.2.12ab pradīpaḥ sarva.vidyānām upāyaḥ sarva.karmaṇām |
KAZ01.2.12cd āśrayaḥ sarva.dharmāṇāṃ śaśvad ānvīkṣikī matā || 12 ||

Chapter 3 (Section 1): Enumeration of the Sciences (cont.)

K tr. 8, K2 tr. 7

KAZ01.3.01 sāma.ṛg.yajur.vedās trayas trayī | 1 |

KAZ01.3.02 atharva.veda.itihāsa.vedau ca vedāḥ | 2 |

KAZ01.3.03 śikṣā kalpo vyākaraṇaṃ niruktaṃ chando.vicitir jyotiṣam iti ca-aṅgāni | 3 |

KAZ01.3.04 eṣa trayī.dharmaś caturṇāṃ varṇānām āśramāṇāṃ ca sva.dharma.sthāpanād aupakārikaḥ | 4 |

KAZ01.3.05 svadharmo brāhmaṇasya adhyayanam adhyāpanaṃ yajanaṃ yājanaṃ dānaṃ pratigrahaś ca | 5 |