5

KAZ01.3.06 kṣatriyasya-adhyayanaṃ yajanaṃ dānaṃ śastra.ājīvo bhūta.rakṣaṇaṃ ca | 6 |

KAZ01.3.07 vaiśyasya-adhyayanaṃ yajanaṃ dānaṃ kṛṣi.pāśupālye vaṇijyā ca | 7 |

KAZ01.3.08 śūdrasya dvijāti.śuśrūṣā vārttā kāru.kuśīlava.karma ca | 8 |

KAZ01.3.09 gṛhasthasya svadharma.ājīvas tulyair asamāna.ṛṣibhir vaivāhyam ṛtu.gāmitvaṃ deva.pitr.atithi.pūjā bhṛtyeṣu tyāgaḥ śeṣa.bhojanaṃ ca | 9 |

KAZ01.3.10 brahma.cāriṇaḥ svādhyāyo agni.kārya.abhiṣekau bhaikṣa.vratitvam ācārye prāṇa.antikī vṛttis tad.abhāve guru.putre sa-brahma.cāriṇi vā | 10 |

KAZ01.3.11 vānaprasthasya brahmacaryaṃ bhūmau śayyā jaṭā.ajina.dhāraṇam agni.hotra.abhiṣekau devatā.pitr.atithi.pūjā vanyaś ca-āhāraḥ | 11 |

KAZ01.3.12 parivrājakasya jita.indriyatvam anārambho niṣkiñcanatvaṃ saṅga.tyāgo bhaikṣavratam anekatra-araṇye ca vāso bāhya.ābhyantaraṃ ca śaucam | 12 |

KAZ01.3.13 sarveṣām ahiṃsā satyaṃ śaucam anasūya ānṛśaṃsyaṃ kṣamā ca | 13 |

KAZ01.3.14 svadharmaḥ svargāya-ānantyāya ca | 14 |

KAZ01.3.15 tasya-atikrame lokaḥ saṅkarād ucchidyeta | 15 |

KAZ01.3.16ab tasmāt svadharmaṃ bhūtānāṃ rājā na vyabhicārayet |
KAZ01.3.16cd svadharmaṃ sandadhāno hi pretya ca-iha ca nandati || 16 ||
KAZ01.3.17ab vyavasthita.ārya.maryādaḥ kṛta.varṇa.āśrama.sthitiḥ |
KAZ01.3.17cd trayyā-abhirakṣito lokaḥ prasīdati na sīdati || 17 ||

Chapter 4 (Section 1): Enumeration of the Sciences (cont.)

K tr. 10, K2 tr. 9

KAZ01.4.01 kṛṣi.pāśupālye vaṇijyā ca vārtā, dhānya.paśu.hiraṇya.kupya.viṣṭi.pradānād aupakārikī | 1 |

KAZ01.4.02 tayā sva.pakṣaṃ para.pakṣaṃ ca vaśī.karoti kośa.daṇḍābhyām | 2 |