6

KAZ01.4.03 ānvīkṣikī trayī vārttānāṃ yoga.kṣema.sādhano daṇḍaḥ, tasya nītir daṇḍa nītiḥ, alabdha.lābha.arthā labdha.parirakṣaṇī rakṣita.vivardhanī vṛddhasya tīrthe pratipādanī ca | 3 |

KAZ01.4.04 tasyām āyattā loka.yātrā | 4 |

KAZ01.4.05 "tasmāl loka.yātrā.arthī nityam udyata.daṇḍaḥ syāt | 5 |

KAZ01.4.06 na hy evaṃvidhaṃ vaśa.upanayanam asti bhūtānāṃ yathā daṇḍaḥ |" ity ācāryāḥ | 6 |

KAZ01.4.07 na-iti kauṭilyaḥ | 7 |

KAZ01.4.08 tīkṣṇa.daṇḍo hi bhūtānām udvejanīyo bhavati | 8 |

KAZ01.4.09 mṛdu.daṇḍaḥ paribhūyate | 9 |

KAZ01.4.10 yathā.arha.daṇḍaḥ pūjyate | 10 |

KAZ01.4.11 suvijñāta.praṇīto hi daṇḍaḥ prajā dharma.artha.kāmair yojayati | 11 |

KAZ01.4.12 duṣpraṇītaḥ kāma.krodhābhyām avajñānād vā vānaprastha.parivrājakān api kopayati, kiṃ.aṅga punar gṛhasthān | 12 |

KAZ01.4.13 apraṇītas tu mātsya.nyāyam udbhāvayati | 13 |

KAZ01.4.14 balīyān abalaṃ hi grasate daṇḍa.dhara.abhāve | 14 |

KAZ01.4.15 sa tena guptaḥ prabhavati iti | 15 |

KAZ01.4.16ab catur.varṇa.āśramo loko rājñā daṇḍena pālitaḥ |
KAZ01.4.16cd svadharma.karma.abhirato vartate sveṣu vartmasu || 16 ||

Chapter 5 (Section 2): Association with Elders

K tr. 11, K2 tr. 10

KAZ01.5.01 tasmād daṇḍa.mūlās tisro vidyāḥ | 1 |

KAZ01.5.02 vinaya.mūlo daṇḍaḥ prāṇabhṛtāṃ yoga.kṣema.āvahaḥ | 2 |

KAZ01.5.03 kṛtakaḥ svābhāvikaś ca vinayaḥ | 3 |

KAZ01.5.04 kriyā hi dravyaṃ vinayati na-adravyam | 4 |

KAZ01.5.05 śuśrūṣā śravaṇa.grahaṇa.dhāraṇa.vijñāna.ūha.apoha.tattva.abhiniviṣṭa.buddhiṃ vidyā vinayati na-itaram | 5 |

KAZ01.5.06 vidyānāṃ tu yathāsvam ācārya.prāmāṇyād vinayo niyamaś ca | 6 |