7

KAZ01.5.07 vṛtta.caula.karmā lipiṃ saṅkhyānaṃ ca-upayuñjīta | 7 |

KAZ01.5.08 vṛtta.upanayanas trayīm ānvīkṣikīṃ ca śiṣṭebhyo vārttām adhyakṣebhyo daṇḍa.nītiṃ vaktṛ.prayoktṛbhyaḥ | 8 |

KAZ01.5.09 brahmacaryaṃ ca ṣoḍaśād varṣāt | 9 |

KAZ01.5.10 ato go.dānaṃ dāra.karma ca-asya | 10 |

KAZ01.5.11 nityaś ca vidyā.vṛddha.samyogo vinaya.vṛddhy.artham, tan.mūlatvād vinayasya | 11 |

KAZ01.5.12 pūrvam ahar.bhāgaṃ hasty.aśva.ratha.praharaṇa.vidyāsu vinayaṃ gacchet | 12 |

KAZ01.5.13 paścimam itihāsa.śravaṇe | 13 |

KAZ01.5.14 purāṇam itivṛttam ākhyāyika.udāharaṇaṃ dharma.śāstram artha.śāstraṃ ca-iti-itihāsaḥ | 14 |

KAZ01.5.15 śeṣam ahorātra.bhāgam apūrva.grahaṇaṃ gṛhīta.paricayaṃ ca kuryāt, agṛhītānām ābhīkṣṇya.śravaṇaṃ ca | 15 |

KAZ01.5.16 śrutādd hi prajñā-upajāyate prajñāyā yogo yogād ātmavattā-iti vidyānāṃ sāmarthyam | 16 |

KAZ01.5.17ab vidyā.vinīto rājā hi prajānāṃ vinaye rataḥ |
KAZ01.5.17cd ananyāṃ pṛthivīṃ bhuṅkte sarva.bhūta.hite rataḥ || 17 ||

Chapter 6 (Section 3): Control over the Senses

K tr. 13, K2 tr. 12

KAZ01.6.01 vidyā vinaya.hetur indriya.jayaḥ kāma.krodha.lobha.māna.mada.harṣa.tyāgāt kāryaḥ | 1 |

KAZ01.6.02 karṇa.tvag.akṣi.jihvā.ghrāṇa.indriyāṇāṃ śabda.sparśa.rūpa.rasa.gandheṣv avipratipattir indriya.jayaḥ, śāstra.anuṣṭhānaṃ vā | 2 |

KAZ01.6.03 kṛtsnaṃ hi śāstram idam indriya.jayaḥ | 3 |

KAZ01.6.04 tad viruddha.vṛttir avaśya.indriyaś cāturanto api rājā sadyo vinaśyati | 4 |

KAZ01.6.05 yathā dāṇḍakyo nāma bhojaḥ kāmād brāhmaṇa.kanyām abhimanyamānaḥ sa-bandhu.rāṣṭro vinanāśa, karālaś ca vaidehaḥ | 5 |

KAZ01.6.06 kopāj janamejayo brāhmaṇeṣu vikrāntaḥ, tāla.jaṅghaś ca bhṛguṣu | 6 |

KAZ01.6.07 lobhād ailaś cāturvarṇyam atyāhārayamāṇaḥ, sauvīraś ca-ajabinduḥ | 7 |

KAZ01.6.08 mānād rāvaṇaḥ para.dārān aprayacchan,