12

KAZ01.10.09 prahavaṇa.nimittam eko amātyaḥ sarvān amātyān āvāhayet | 9 |

KAZ01.10.10 tena-udvegena rājā tān avarundhyāt | 10 |

KAZ01.10.11 kāpaṭikaś ca-atra pūrva.avaruddhas teṣām artha.māna.avakṣiptam ekaikam amātyam upajapet - "asat pravṛtto ayaṃ rājā, sādhv enaṃ hatvā-anyaṃ pratipādayāmaḥ, sarveṣām etad rocate, kathaṃ vā tava" iti | 11 |

KAZ01.10.12 pratyākhyāne śuciḥ | iti bhaya.upadhā | 12 |

KAZ01.10.13 tatra dharma.upadhā.śuddhān dharma.sthīya.kaṇṭaka.śodhaneṣu karmasu sthāpayet, artha.upadhā.śuddhān samāhartṛ.samnidhātṛ.nicaya.karmasu, kāma.upadhā śuddhān bāhya.ābhyantara.vihāra.rakṣāsu, bhaya.upadhā.śuddhān āsanna.kāryeṣu rājñaḥ | 13 |

KAZ01.10.14 sarva.upadhā.śuddhān mantriṇaḥ kuryāt | 14 |

KAZ01.10.15 sarvatra-aśucīn khani.dravya.hasti.vana.karma.anteṣu upayojayet | 15 |

KAZ01.10.16ab trivarga.bhaya.saṃśuddhān amātyān sveṣu karmasu |
KAZ01.10.16cd adhikuryād yathā śaucam ity ācāryā vyavasthitāḥ || 16 ||
KAZ01.10.17ab na tv eva kuryād ātmānaṃ devīṃ vā lakṣyam īśvaraḥ |
KAZ01.10.17cd śauca.hetor amātyānām etat kauṭilya.darśanam || 17 ||
KAZ01.10.18ab na dūṣaṇam aduṣṭasya viṣeṇa-iva-ambhasaś caret |
KAZ01.10.18cd kadācidd hi praduṣṭasya na-adhigamyeta bheṣajam || 18 ||
KAZ01.10.19ab kṛtā ca kaluṣā.buddhir upadhābhiś caturvidhā |
KAZ01.10.19cd na-agatvā-antaṃ nivarteta sthitā sattvavatāṃ dhṛtau || 19 ||
KAZ01.10.20ab tasmād bāhyam adhiṣṭhānaṃ kṛtvā kārye caturvidhe |
KAZ01.10.20cd śauca.aśaucam amātyānāṃ rājā mārgeta sattribhiḥ || 20 ||

Chapter 11 (Section 7): Appointment of Persons in Secret Service

K tr. 23, K2 tr. 21

KAZ01.11.01 upadhābhiḥ śuddha.amātya.vargo gūḍha.puruṣān utpādayet kāpaṭika.udāsthita.gṛha.patika.vaidehaka.tāpasa.vyañjanān sattri.tīṣkṇa.rasada.bhikṣukīś ca | 1 |