17

KAZ01.13.17 atuṣṭāṃs tuṣṭi.hetos tyāgena sāmnā ca prasādayet | 17 |

KAZ01.13.18 parasparād vā bhedayed enān, sāmanta.āṭavika.tat.kulīna.aparuddhebhyaś ca | 18 |

KAZ01.13.19 tathā-apy atuṣyato daṇḍa.kara.sādhana.adhikāreṇa janapada.vidveṣaṃ grāhayet | 19 |

KAZ01.13.20 viviṣṭān upāṃśu.daṇḍena janapada.kopena vā sādhayet | 20 |

KAZ01.13.21 gupta.putra.dārān ākara.karma.anteṣu vā vāsayet pareṣām āspada.bhayāt | 21 |

KAZ01.13.22 kruddha.lubdha.bhīta.māninas tu pareṣāṃ kṛtyāḥ | 22 |

KAZ01.13.23 teṣāṃ kārtāntika.naimittika.mauhūrtika.vyañjanāḥ paraspara.abhisambandham amitra.āṭavika.sambandhaṃ vā vidyuḥ | 23 |

KAZ01.13.24 tuṣṭān artha.mānābhyāṃ pūjayet | 24 |

KAZ01.13.25 atuṣṭān sāma.dāna.bheda.daṇḍaiḥ sādhayet | 25 |

KAZ01.13.26ab evaṃ sva.viṣaye kṛtyān akṛtyāṃś ca vicakṣaṇaḥ |
KAZ01.13.26cd para.upajāpāt samrakṣet pradhānān kṣudrakān api || 26 ||

Chapter 14 (Section 10): Winning over the Enemy's Seducible and Non-seducible Parties

K tr. 33, K2 tr. 30

KAZ01.14.01 kṛtya.akṛtya.pakṣa.upagrahaḥ sva.viṣaye vyākhyātaḥ, para.viṣaye vācyaḥ | 1 |

KAZ01.14.02 saṃśrutya-arthān vipralabdhaḥ, tulya.kāriṇoḥ śilpe vā-upakāre vā vimānitaḥ, vallabha.avaruddhaḥ, samāhūya parājitaḥ, pravāsa.upataptaḥ, kṛtvā vyayam alabdha.kāryaḥ, svadharmād dāyādyād vā-uparuddhaḥ, māna.adhikārābhyāṃ bhraṣṭaḥ, kulyair antarhitaḥ, prasabha.abhimṛṣṭa.strīkaḥ, kāra.abhinyastaḥ, para.ukta.daṇḍitaḥ, mithyā.ācāra.vāritaḥ, sarva.svam āhāritaḥ, bandhana.parikliṣṭaḥ, pravāsita.bandhuḥ - iti kruddha.vargaḥ | 2 |

KAZ01.14.03 svayam upahataḥ, viprakṛtaḥ, pāpa.karma.abhikhyātaḥ, tulya.doṣa.daṇḍena-udvignaḥ, paryātta.bhūmiḥ, daṇḍena-upanataḥ, sarva.adhikaraṇasthaḥ, sahasā.upacita.arthaḥ, tat.kulīna.upāśaṃsuḥ, pradviṣṭo rājñā, rāja.dveṣī ca - iti bhīta.vargaḥ | 3 |

KAZ01.14.04 parikṣīṇaḥ, anya.ātta.svaḥ, kadaryaḥ, vyasanī, atyāhita.vyavahāraś ca - iti lubdha.vargaḥ | 4 |