21 kurvataś ca --

KAZ01.15.60ab na-asya guhyaṃ pare vidyuś chidraṃ vidyāt parasya ca |
KAZ01.15.60cd gūhet kūrma-iva-aṅgāni yat syād vivṛtam ātmanaḥ || 60 ||
KAZ01.15.61ab yathā hy aśrotriyaḥ śrāddhaṃ na satāṃ bhoktum arhati |
KAZ01.15.61cd evam aśruta.śāstra.artho na mantraṃ śrotum arhati || 61 ||

Chapter 16 (Section 12): Rules for the Envoy

K tr. 41, K2 tr. 36

KAZ01.16.01 udvṛtta.mantro dūta.praṇidhiḥ | 1 |

KAZ01.16.02 amātya.sampadā-upeto nisṛṣṭa.arthaḥ | 2 |

KAZ01.16.03 pāda.guṇa.hīnaḥ parimita.arthaḥ | 3 |

KAZ01.16.04 ardha.guṇa.hīnaḥ śāsana.haraḥ | 4 |

KAZ01.16.05 suprativihita.yāna.vāhana.puruṣa.parivāpaḥ pratiṣṭheta | 5 |

KAZ01.16.06 śāsanam evaṃ vācyaḥ paraḥ, sa vakṣyaty evam, tasya-idaṃ prativākyam, evam atisandhātavyam, ity adhīyāno gacchet | 6 |

KAZ01.16.07 aṭavy.anta.pāla.pura.rāṣṭra.mukhyaiś ca pratisaṃsargaṃ gacchet | 7 |

KAZ01.16.08 anīka.sthāna.yuddha.pratigraha.apasāra.bhūmīr ātmanaḥ parasya ca-avekṣeta | 8 |

KAZ01.16.09 durga.rāṣṭra.pramāṇaṃ sāra.vṛtti.guptic.chidrāṇi ca-upalabheta | 9 |

KAZ01.16.10 para.adhiṣṭhānam anujñātaḥ praviśet | 10 |

KAZ01.16.11 śāsanaṃ ca yathā.uktaṃ brūyāt, prāṇa.ābādhe 'pi dṛṣṭe | 11 |

KAZ01.16.12 parasya vāci vaktre dṛṣṭyāṃ ca prasādaṃ vākya.pūjanam iṣṭa.paripraśnaṃ guṇa.kathā.saṅgam āsannam āsanaṃ satkāram iṣṭeṣu smaraṇaṃ viśvāsa.gamanaṃ ca lakṣayet tuṣṭasya, viparītam atuṣṭasya | 12 |

KAZ01.16.13 taṃ brūyāt - "dūta.mukhā hi rājānaḥ, tvaṃ ca-anye ca | 13 |

KAZ01.16.14 tasmād udyateṣv api