22 śastreṣu yathā.uktaṃ vaktāro dūtāḥ | 14 |

KAZ01.16.15 teṣām anta.avasāyino 'py avadhyāḥ, kim aṅga punar brāhmaṇāḥ | 15 |

KAZ01.16.16 parasya-etad vākyam | 16 |

KAZ01.16.17 eṣa dūta.dharmaḥ" iti | 17 |

KAZ01.16.18 vased avisṛṣṭaḥ pūjayā na-utsiktaḥ | 18 |

KAZ01.16.19 pareṣu balitvaṃ na manyeta | 19 |

KAZ01.16.20 vākyam aniṣṭaṃ saheta | 20 |

KAZ01.16.21 striyaḥ pānaṃ ca varjayet | 21 |

KAZ01.16.22 ekaḥ śayīta | 22 |

KAZ01.16.23 supta.mattayor hi bhāva.jñānaṃ dṛṣṭam | 23 |

KAZ01.16.24 kṛtya.pakṣa.upajāpam akṛtya.pakṣe gūḍha.praṇidhānaṃ rāga.aparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasa.vaidehaka.vyañjanābhyām upalabheta, tayor antevāsibhiś cikitsaka.pāṣaṇḍa.vyañjana.ubhaya.vetanair vā | 24 |

KAZ01.16.25 teṣām asambhāṣāyāṃ yācaka.matta.unmatta.supta.pralāpaiḥ puṇya.sthāna.deva.gṛha.citra.lekhya.sañjñābhir vā cāram upalabheta | 25 |

KAZ01.16.26 upalabdhasya-upajāpam upeyāt | 26 |

KAZ01.16.27 pareṇa ca-uktaḥ svāsāṃ prakṛtīnāṃ pramāṇaṃ na-ācakṣīta | 27 |

KAZ01.16.28 "sarvaṃ veda bhavān" iti brūyāt, kārya.siddhi.karaṃ vā | 28 |

KAZ01.16.29 kāryasya-asiddhāv uparudhyamānas tarkayet - "kiṃ bhartur me vyasanam āsannaṃ paśyan, svaṃ vā vyasanaṃ pratikartu.kāmaḥ, pārṣṇi.grāham āsāram antaḥ.kopam āṭavikaṃ vā samutthāpayitu.kāmaḥ, mitram ākrandaṃ vā vyāghātayitu.kāmaḥ, svaṃ vā parato vigraham antaḥ.kopam āṭavikaṃ vā pratikartu.kāmaḥ, saṃsiddhaṃ vā me bhartur yātrā.kālam abhihantu.kāmaḥ, sasya.paṇya.kupya.saṅgrahaṃ durga.karma bala.samuddānaṃ vā kartu.kāmaḥ, sva.sainyānāṃ vā vyāyāmasya deśa.kālāv ākāṅkṣamāṇaḥ, paribhava.pramādābhyāṃ vā, saṃsarga.anubandha.arthī vā, mām uparuṇaddhi" iti | 29 |

KAZ01.16.30 jñātvā vased apasared vā | 30 |

KAZ01.16.31 prayojanam iṣṭam avekṣeta vā | 31 |

KAZ01.16.32 śāsanam aniṣṭam uktvā bandha.vadha.bhayād avisṛṣṭo 'py apagacchet, anyathā niyamyeta | 32 |

KAZ01.16.33ab preṣaṇaṃ sandhi.pālatvaṃ pratāpo mitra.saṅgrahaḥ |
KAZ01.16.33cd upajāpaḥ suhṛd.bhedo gūḍha.daṇḍa.atisāraṇam || 33 ||
KAZ01.16.34ab bandhu.ratna.apaharaṇaṃ cāra.jñānaṃ parākramaḥ |
KAZ01.16.34cd samādhi.mokṣo dūtasya karma yogasya ca-āśrayaḥ || 34 ||