23
KAZ01.16.35ab sva.dūtaiḥ kārayed etat para.dūtāṃś ca rakṣayet |
KAZ01.16.35cd pratidūta.apasarpābhyāṃ dṛśya.adṛśyaiś ca rakṣibhiḥ || 35 ||

Chapter 17 (Section 13): Guarding against Princes

K tr. 44, K2 tr. 39

KAZ01.17.01 rakṣito rājā rājyaṃ rakṣaty āsannebhyaḥ parebhyaś ca, pūrvaṃ dārebhyaḥ putrebhyaś ca | 1 |

KAZ01.17.02 dāra.rakṣaṇaṃ niśānta.praṇidhau vakṣyāmaḥ | 2 |

KAZ01.17.03 "putra.rakṣaṇaṃ tu | 3 |

KAZ01.17.04 "janma.prabhṛti rāja.putrān rakṣet | 4 |

KAZ01.17.05 karkaṭaka.sadharmāṇo hi janaka.bhakṣā rāja.putrāḥ | 5 |

KAZ01.17.06 teṣām ajāta.snehe pitary upāṃśu.daṇḍaḥ śreyān" iti bhāradvājaḥ | 6 |

KAZ01.17.07 "nṛśaṃsam aduṣṭa.vadhaḥ kṣatra.bīja.vināśaś ca" iti viśāla.akṣaḥ | 7 |

KAZ01.17.08 "tasmād eka.sthāna.avarodhaḥ śreyān" iti | 8 |

KAZ01.17.09 ahi.bhayam etad" iti pārāśarāḥ | 9 |

KAZ01.17.10 "kumāro hi "vikrama.bhayān māṃ pitā-avaruṇaddhi" iti jñātvā tam eva-aṅke kuryāt | 10 |

KAZ01.17.11 tasmād anta.pāla.durge vāsaḥ śreyān" iti | 11 |

KAZ01.17.12 "aurabhraṃ bhayam etad" iti piśunaḥ | 12 |

KAZ01.17.13 "pratyāpatter hi tad eva kāraṇaṃ jñātvā-anta.pāla.sakhaḥ syāt | 13 |

KAZ01.17.14 tasmāt sva.viṣayād apakṛṣṭe sāmanta.durge vāsaḥ śreyān" iti | 14 |

KAZ01.17.15 "vatsa.sthānam etad" iti kauṇapadantaḥ | 15 |

KAZ01.17.16 "vatsena-iva hi dhenuṃ pitaram asya sāmanto duhyāt | 16 |

KAZ01.17.17 tasmān mātṛ.bandhuṣu vāsaḥ śreyān" iti | 17 |

KAZ01.17.18 "dhvaja.sthānam etad" iti vāta.vyādhiḥ | 18 |

KAZ01.17.19 "tena hi dhvajena-aditi.kauśikavad asya mātṛ.bāndhavā bhikṣeran | 19 |

KAZ01.17.20 tasmād grāmya sukheṣv enam avasṛjet | 20 |

KAZ01.17.21 sukha.uparuddhā hi putrāḥ pitaraṃ na-abhidruhyanti" iti | 21 |

KAZ01.17.22 jīvan.maraṇam etad iti kauṭilyaḥ | 22 |

KAZ01.17.23 kāṣṭham iva ghuṇa.jagdhaṃ rāja.kulam avinīta.putram abhiyukta.mātraṃ bhajyeta | 23 |

KAZ01.17.24 tasmād ṛtumatyāṃ mahiṣyām ṛtvijaś carum aindrābārhaspatyaṃ