26

KAZ01.18.14 tyaktaṃ gūḍha.puruṣāḥ śastra.rasābhyāṃ hanyuḥ | 14 |

KAZ01.18.15 atyaktaṃ tulya.śīlābhiḥ strībhiḥ pānena mṛgayayā vā prasañjayitvā rātrāv upagṛhya-ānayeyuḥ | 15 |

KAZ01.18.16ab upasthitaṃ ca rājyena mad.ūrdhvam iti sāntvayet |
KAZ01.18.16cd ekastham atha samrundhyāt putravāṃs tu pravāsayet || 16 ||

Chapter 19 (Section 16): Rules for the King

K tr. 51, K2 tr. 45

KAZ01.19.01 rājānam utthitam anūttiṣṭhante bhṛtyāḥ | 1 |

KAZ01.19.02 pramādyantam anupramādyanti | 2 |

KAZ01.19.03 karmāṇi ca-asya bhakṣayanti | 3 |

KAZ01.19.04 dviṣadbhiś ca-atisandhīyate | 4 |

KAZ01.19.05 tasmād utthānam ātmanaḥ kurvīta | 5 |

KAZ01.19.06 nālikābhir ahar aṣṭadhā rātriṃ ca vibhajet, chāyā.pramāṇena vā | 6 |

KAZ01.19.07 tripauruṣī pauruṣī catur.aṅgulā naṣṭac.chāyo madhya.ahna-iti catvāraḥ pūrve divasasya-aṣṭa.bhāgāḥ | 7 |

KAZ01.19.08 taiḥ paścimā vyākhyātāḥ | 8 |

KAZ01.19.09 tatra pūrve divasasya-aṣṭa.bhāge rakṣā.vidhānam āya.vyayau ca śṛṇuyāt | 9 |

KAZ01.19.10 dvitīye paura.jānapadānāṃ kāryāṇi paśyet | 10 |

KAZ01.19.11 tṛtīye snāna.bhojanaṃ seveta, svādhyāyaṃ ca kurvīta | 11 |

KAZ01.19.12 caturthe hiraṇya.pratigraham adhyakṣāṃś ca kurvīta | 12 |

KAZ01.19.13 pañcame mantri.pariṣadā pattra.sampreṣaṇena mantrayeta, cāra.guhya.bodhanīyāni ca budhyeta | 13 |

KAZ01.19.14 ṣaṣṭhe svaira.vihāraṃ mantraṃ vā seveta | 14 |

KAZ01.19.15 saptame hasty.aśva.ratha.āyudhīyān paśyet | 15 |

KAZ01.19.16 aṣṭame senā.pati.sakho vikramaṃ cintayet | 16 |

KAZ01.19.17 pratiṣṭhite 'hani sandhyām upāsīta | 17 |