29 sauvīram, jālūtham ādarśena, veṇyāṃ gūḍhaṃ śastraṃ kṛtvā devī vidūrathaṃ jaghāna | 16 |

KAZ01.20.17 tasmād etāny āspadāni pariharet | 17 |

KAZ01.20.18 muṇḍa.jaṭila.kuhaka.pratisaṃsargaṃ bāhyābhiś ca dāsībhiḥ pratiṣedhayet | 18 |

KAZ01.20.19 na ca-enāḥ kulyāḥ paśyeyuḥ, anyatra garbha.vyādhi.saṃsthābhyaḥ | 19 |

KAZ01.20.20 rūpa.ājīvāḥ snāna.pragharṣa.śuddha.śarīrāḥ parivartita.vastra.alaṅkārāḥ paśyeyuḥ | 20 |

KAZ01.20.21 aśītikāḥ puruṣāḥ pañcāśatkāḥ striyo vā mātā.pitṛ.vyañjanāḥ sthavira.varṣadhara.abhyāgārikāś ca-avarodhānāṃ śauca.āśaucaṃ vidyuḥ, sthāpayeyuś ca svāmi.hite, | 21 |

KAZ01.20.22ab sva.bhūmau ca vaset sarvaḥ para.bhūmau na sañcaret | 14
KAZ01.20.22cd na ca bāhyena saṃsargaṃ kaścid ābhyantaro vrajet || 22 || 15
KAZ01.20.23ab sarvaṃ ca-avekṣitaṃ dravyaṃ nibaddha.āgama.nirgamam | 16
KAZ01.20.23cd nirgacched abhigacched vā mudrā.saṅkrānta.bhūmikam || 23 || 17

Chapter 21 (Section 18): Protection of the King's Person

K tr. 58, K2 tr. 51

KAZ01.21.01 śayanād utthitaḥ strī.gaṇair dhanvibhiḥ parigṛhyate, dvitīyasyāṃ kakṣyāyāṃ kañcuka.uṣṇīṣibhir varṣa.dhara.abhyāgārikaiḥ, tṛtīyasyāṃ kubja.vāmana.kirātaiḥ, caturthyāṃ mantribhiḥ sambandhibhir dauvārikaiś ca prāsa.pāṇibhiḥ | 1 |

KAZ01.21.02 pitṛ.paitāmahaṃ sambandha.anubaddhaṃ śikṣitam anuraktaṃ kṛta.karmāṇaṃ ca janam āsannaṃ kurvīta, na-anyato.deśīyam akṛta.artha.mānaṃ sva.deśīyaṃ vā-apy apakṛtya-upagṛhītam | 2 |

KAZ01.21.03 antar.vaṃśika.sainyaṃ rājānam antaḥpuraṃ ca rakṣet | 3 |

KAZ01.21.04 gupte deśe māhānasikaḥ sarvam āsvāda.bāhulyena karma kārayet | 4 |

KAZ01.21.05 tad rajā tathaiva pratibhuñjīta pūrvam agnaye vayobhyaś ca baliṃ kṛtvā | 5 |

  1. KAZ01.20.22ab ś
  2. KAZ01.20.22cd ś
  3. KAZ01.20.23ab ś
  4. KAZ01.20.23cd ś