280

Book 15: The Method of the Science

K tr. 593-597, K2 tr. 512-516

Chapter 1 (Section 180): Devices Used in the Science

K tr. 593, K2 tr. 512

KAZ15.1.01 manuṣyāṇāṃ vṛttir arthaḥ, manuṣyavatī bhūmir ity arthaḥ | 1 |

KAZ15.1.02 tasyāḥ pṛthivyā lābha.pālana.upāyaḥ śāstram artha.śāstram iti | 2 |

KAZ15.1.03 tad.dvātriṃśad yukti.yuktaṃ - adhikaraṇam, vidhānam, yogaḥ, pada.arthaḥ, hetv.arthaḥ, uddeśaḥ, nirdeśaḥ, upadeśaḥ, apadeśaḥ, atideśaḥ, pradeśaḥ, upamānam, artha.āpattiḥ, saṃśayaḥ, prasaṅgaḥ, viparyayaḥ, vākya.śeṣaḥ, anumatam, vyākhyānam, nirvacanam, nidarśanam, apavargaḥ, sva.sañjñā, pūrva.pakṣaḥ, uttara.pakṣaḥ, eka.antaḥ, anāgata.avekṣaṇam, atikrānta.avekṣaṇam, niyogaḥ, vikalpaḥ, samuccayaḥ ūhyam iti | 3 |

KAZ15.1.04 yam artham adhikṛtya-ucyate tad adhikaraṇam | 4 |

KAZ15.1.05 "pṛthivyā lābhe pālane ca yāvanty artha.śāstrāṇi pūrva.ācāryaiḥ prasthāpitāni prāyaśas tāni saṃhṛtya-ekam idam artha.śāstraṃ kṛtam" iti | 5 |

KAZ15.1.06 śāstrasya prakaraṇa.anupūrvī vidhānam | 6 |

KAZ15.1.07 "vidyā.samuddeśaḥ, vṛddha.samyogaḥ, indriya.jayaḥ, amātya.utpattiḥ" ity evaṃ.ādikam iti | 7 |

KAZ15.1.08 vākya.yojanā yogaḥ | 8 |

KAZ15.1.09 "catur.varṇa.āśramo lokaḥ" iti | 9 |

KAZ15.1.10 pada.avadhikaḥ pada.arthaḥ | 10 |

KAZ15.1.11 mūla.hara iti padam | 11 |

KAZ15.1.12 "yaḥ pitṛ.paitāmaham artham anyāyena bhakṣayati sa mūla.haraḥ" ity arthaḥ | 12 |

KAZ15.1.13 hetur artha.sādhako hetv.arthaḥ | 13 |

KAZ15.1.14 "artha.mūlau hi dharma.kāmau" iti | 14 |

KAZ15.1.15 samāsa.vākyam uddeśaḥ | 15 |

KAZ15.1.16 "vidyā.vinaya.hetur indriya.jayaḥ" iti | 16 |

KAZ15.1.17 vyāsa.vākyaṃ nirdeśaḥ | 17 |

KAZ15.1.18 "karṇa.tvag.akṣi.jihvā.ghrāṇa.indriyāṇāṃ śabda.sparśa.rūpa.rasa.gandheṣv avipratipattir indriya.jayaḥ"iti | 18 |

KAZ15.1.19 evaṃ vartitavyam ity upadeśaḥ | 19 |

KAZ15.1.20 "dharma.artha.virodhena kāmaṃ seveta, na nihsukhaḥ syāt" iti | 20 |