32

Book 2: The Activity of the Heads of Departments

K tr. 62-218, K2 tr. 55-189

Chapter 1 (Section 19): Settlement of the Countryside

K tr. 62, K2 tr. 55

KAZ02.01.01 bhūta.pūrvam abhūta.pūrvaṃ vā jana.padaṃ para.deśa.apavāhanena sva.deśa.abhiṣyanda.vamanena vā niveśayet | 1 |

KAZ02.01.02 śūdra.karṣaka.prāyaṃ kula.śata.avaraṃ pañca.kula.śata.paraṃ grāmaṃ krośad.vikrośa.sīmānam anyonya.ārakṣaṃ niveśayet | 2 |

KAZ02.01.03 nalī.śaila.vana.bhṛṣṭi.darī.setu.bandha.śamī.śālmalī.kṣīra.vṛkṣān anteṣu sīmnāṃ sthāpayet | 3 |

KAZ02.01.04 aṣṭaśata.grāmyā madhye sthānīyam, catuhśata.grāmyā droṇa.mukham, dviśata.grāmyāḥ kārvaṭikam, daśa.grāmī.saṅgraheṇa saṅgrahaṃ sthāpayet | 4 |

KAZ02.01.05 anteṣv anta.pāla.durgāṇi jana.pada.dvārāṇy anta.pāla.adhiṣṭhitāni sthāpayet | 5 |

KAZ02.01.06 teṣām antarāṇi vāgurika.śabara.pulinda.caṇḍāla.araṇya.carā rakṣeyuḥ | 6 |

KAZ02.01.07a ṛtvig.ācārya.purohita.śrotriyebhyo brahma.deyāny adaṇḍa.karāṇy abhirūpa.dāyādakāni prayacchet -

KAZ02.01.07b adhyakṣa.saṅkhyāyaka.ādibhyo gopa.sthānika.anīkastha.cikitsaka.aśva.damaka.jaṅghākārikebhyaś ca vikraya.ādhāna.varjāni | 7 |

KAZ02.01.08 karadebhyaḥ kṛta.kṣetrāṇy aikapuruṣikāṇi prayacchet | 8 |

KAZ02.01.09 akṛtāni kartṛbhyo na-ādeyāni | 9 |

KAZ02.01.10 akṛṣatām āchidya-anyebhyaḥ prayacchet | 10 |

KAZ02.01.11 grāma.bhṛtaka.vaidehakā vā kṛṣeyuḥ | 11 |

KAZ02.01.12 akṛṣanto vā-avahīnaṃ dadyuḥ | 12 |

KAZ02.01.13 dhānya.paśu.hiraṇyaiś ca-etān anugṛhṇīyāt | 13 |

KAZ02.01.14 tāny anu sukhena dadyuḥ | 14 |

KAZ02.01.15 anugraha.parihārau ca-etebbhyaḥ kośa.vṛddhi.karau dadyāt, kośa.upaghātakau varjayet | 15 |

KAZ02.01.16 alpa.kośo hi rājā paura.jānapadān eva grasate | 16 |

KAZ02.01.17 niveśa.sama.kālaṃ yathā.āgatakaṃ vā parihāraṃ dadyāt | 17 |

KAZ02.01.18 nivṛtta.parihārān pitā-iva-anugṛhṇīyāt | 18 |