38
KAZ02.3.34ab tāsu pāṣāṇa.kuddālāḥ kuṭhārī.kāṇḍa.kalpanāḥ | 32
KAZ02.3.34cd muṣuṇḍhī.mudgarā daṇḍāś cakra.yantra.śataghnayaḥ || 34 || 33
KAZ02.3.35ab kāryāḥ kārmārikāḥ śūlā vedhana.agrāś ca veṇavaḥ | 34
KAZ02.3.35cd uṣṭra.grīvyo 'gni.samyogāḥ kupya.kalpe ca yo vidhiḥ || 35 || 35

Chapter 4 (Section 22): Lay-out of the Fortified City

K tr. 77, K2 tr. 67

KAZ02.4.01 trayaḥ prācīnā rāja.mārgās traya udīcīnā iti vāstu.vibhāgaḥ | 1 |

KAZ02.4.02 sa dvādaśa.dvāro yukta.udaka.bhramac.channa.pathaḥ | 2 |

KAZ02.4.03 catur.daṇḍa.antarā rathyāḥ | 3 |

KAZ02.4.04 rāja.mārga.droṇa.mukha.sthānīya.rāṣṭra.vivīta.pathāḥ samyānīya.vyūha.śmaśāna.grāma.pathāś ca-aṣṭa.daṇḍāḥ | 4 |

KAZ02.4.05 catur.daṇḍaḥ setu.vana.pathaḥ, dvi.daṇḍo hasti.kṣetra.pathaḥ, pañca.aratnayo ratha.pathaḥ, catvāraḥ paśu.pathaḥ, dvau kṣudra.paśu.manuṣya.pathaḥ | 5 |

KAZ02.4.06 pravīre vāstuni rāja.niveśaś cāturvarṇya.samājīve | 6 |

KAZ02.4.07 vāstu.hṛdayād uttare nava.bhāge yathā.ukta.vidhānam antaḥpuraṃ prān.mukham udan.mukhaṃ vā kārayet | 7 |

KAZ02.4.08 tasya pūrva.uttaraṃ bhāgam ācārya.purohita.ijyā.toya.sthānaṃ mantriṇaś ca-āvaseyuḥ, pūrva.dakṣiṇaṃ bhāgm mahānasaṃ hasti.śālā koṣṭha.agāraṃ ca | 8 |

KAZ02.4.09 tataḥ paraṃ gandha.mālya.rasa.paṇyāḥ prasādhana.kāravaḥ kṣatriyāś ca pūrvāṃ diśam adhivaseyuḥ | 9 |

KAZ02.4.10 dakṣiṇa.pūrvaṃ bhāgaṃ bhāṇḍa.agāram akṣa.paṭalaṃ karma.niṣadyāś ca, dakṣiṇa.paścimaṃ bhāgaṃ kupya.gṛham āyudha.agāraṃ ca | 10 |

KAZ02.4.11 tataḥ paraṃ nagara.dhānya.vyāvahārika.kārmāntika.bala.adhyakṣāḥ pakva.anna.surā.māṃsa.paṇyā rūpājīvās tālāvacarā vaiśyāś ca dakṣiṇāṃ diśam adhivaseyuḥ | 11 |

KAZ02.4.12 paścima.dakṣiṇaṃ bhāgaṃ khara.uṣṭra.gupti.sthānaṃ karma.gṛhaṃ ca, paścima.uttaraṃ bhāgaṃ yāna.ratha.śālāḥ | 12 |

KAZ02.4.13 tataḥ param ūrṇā.sūtra.veṇu.carma.varma.śastra.āvaraṇa.kāravaḥ śūdrāś ca paścimāṃ diśam adhivaseyuḥ | 13 |

  1. KAZ02.3.34ab ś
  2. KAZ02.3.34cd ś
  3. KAZ02.3.35ab ś
  4. KAZ02.3.35cd ś