39

KAZ02.4.14 uttara.paścimaṃ bhāgaṃ paṇya.bhaiṣajya.gṛham, uttara.pūrvaṃ bhāgaṃ kośo gava.aśvaṃ ca | 14 |

KAZ02.4.15 tataḥ paraṃ nagara.rāja.devatā.loha.maṇi.kāravo brāhmaṇāś ca-uttarāṃ diśam adhivaseyuḥ | 15 |

KAZ02.4.16 vāstuc.chidra.anuśāleṣu śreṇī.prapaṇi.nikāyā āvaseyuḥ | 16 |

KAZ02.4.17 apara.ajita.apratihata.jayanta.vaijayanta.koṣṭhān śiva.vaiśravaṇa.aśvi.śrī.madirā.gṛhāṇi ca pura.madhye kārayet | 17 |

KAZ02.4.18 yathā.uddeśaṃ vāstu.devatāḥ sthāpayet | 18 |

KAZ02.4.19 brāhma.aindra.yāmya.saināpatyāni dvārāṇi | 19 |

KAZ02.4.20 bahiḥ parikhāyā dhanuḥ.śata.apakṛṣṭāś caitya.puṇya.sthāna.vana.setu.bandhāḥ kāryāḥ, yathā.diśaṃ ca dig.devatāḥ | 20 |

KAZ02.4.21 uttaraḥ pūrvo vā śmaśāna.bhāgo varṇa.uttamānām, dakṣiṇena śmaśānaṃ varṇa.avarāṇām | 21 |

KAZ02.4.22 tasya-atikrame pūrvaḥ sāhasa.daṇḍaḥ | 22 |

KAZ02.4.23 pāṣaṇḍa.caṇḍālānāṃ śmaśāna.ante vāsaḥ | 23 |

KAZ02.4.24 karma.anta.kṣetra.vaśena kuṭumbināṃ sīmānaṃ sthāpayet | 24 |

KAZ02.4.25 teṣu puṣpa.phala.vāṭān dhānya.paṇya.nicayāṃś ca-anujñātāḥ kuryuḥ | 25 |

KAZ02.4.26 daśa.kulī.vāṭaṃ kūpa.sthānam | 26 |

KAZ02.4.27 sarva.sneha.dhānya.kṣāra.lavaṇa.gandha.bhaiṣajya.śuṣka.śāka.yavasa.- vallūra.tṛṇa.kāṣṭha.loha.carma.aṅgāra.snāyu.viṣa.viṣāṇa.veṇu.valkala.- sāra.dāru.praharaṇa.āvaraṇa.aśma.nicayān aneka.varṣa.upabhoga.sahān kārayet | 27 |

KAZ02.4.28 navena-anavaṃ śodhayet | 28 |

KAZ02.4.29 hasti.aśva.ratha.pādātam aneka.mukhyam avasthāpayet | 29 |

KAZ02.4.30 aneka.mukhyaṃ hi paraspara.bhayāt para.upajāpaṃ na-upaiti | 30 |

KAZ02.4.31 etena-anta.pāla.durga.saṃskārā vyākhyātāḥ | 31 |

KAZ02.4.32ab na ca bāhirikān kuryāt pure rāṣṭra.upaghātakān | 36
KAZ02.4.32cd kṣipej jana.pade ca-etān sarvān vā dāpayet karān || 32 || 37
  1. KAZ02.4.32ab ś
  2. KAZ02.4.32cd ś