41

KAZ02.5.15 tena paṇyaṃ kupyam āyudhaṃ ca vyākhyātam | 15 |

KAZ02.5.16 sarva.adhikaraṇeṣu yukta.upayukta.tatpuruṣāṇāṃ paṇa.ādi.catuṣ.paṇa.parama.apahāreṣu pūrva.madhyama.uttama.vadhā daṇḍāḥ | 16 |

KAZ02.5.17 kośa.adhiṣṭhitasya kośa.avacchede ghātaḥ | 17 |

KAZ02.5.18 tad.vaiyāvṛtya.karāṇām ardha.daṇḍāḥ | 18 |

KAZ02.5.19 paribhāṣaṇam avijñāte | 19 |

KAZ02.5.20 corāṇām abhipradharṣaṇe citro ghātaḥ | 20 |

KAZ02.5.21 tasmād āpta.puruWa.adhiṣṭhitaḥ samnidhātā nicayān anutiṣṭhet | 21 |

KAZ02.5.22a bāhyam abhyantaraṃ cāyaṃ vidyād varṣa.śatād api | 38

KAZ02.5.22b yathā pṛṣṭo na sajjeta vyaye śeṣe ca sañcaye || 22 || 39

Chapter 6 (Section 24): The Setting up of Revenue by the Administrator

K tr. 86, K2 tr. 75

KAZ02.6.01 samāhartā durgaṃ rāṣṭraṃ khaniṃ setuṃ vanaṃ vrajaṃ vaṇik.pathaṃ ca-avekṣeta | 1 |

KAZ02.6.02 śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇa.adhyakṣo mudrā.adhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇya.saṃsthā veśyā dyūtaṃ vāstukaṃ kāru.śilpi.gaṇo devatā.adhyakṣo dvāra.bahirikā.ādeyaṃ ca durgam | 2 |

KAZ02.6.03 sītā bhāgo baliḥ karo vaṇik nadī.pālas taro nāvaḥ pattanaṃ vivicitaṃ vartanī rajjuś cora.rajjuś ca rāṣṭram | 3 |

KAZ02.6.04 suvarṇa.rajata.vajra.maṇi.muktā.pravāla.śaṅkha.loha.lavaṇa.bhūmi.- prastara.rasa.dhātavaḥ khaniḥ | 4 |

KAZ02.6.05 puṣpa.phala.vāṭa.ṣaṇḍa.kedāra.mūla.vāpāḥ setuḥ | 5 |

KAZ02.6.06 paśu.mṛga.dravya.hasti.vana.parigraho vanam | 6 |

KAZ02.6.07 go.mahiṣam aja.avikaṃ khara.uṣtram aśva.aśvataraṃ ca vrajaḥ | 7 |

KAZ02.6.08 sthala.patho vāri.pathaś ca vaṇik.pathaḥ | 8 |

KAZ02.6.09 ity āya.śarīram | 9 |

KAZ02.6.10 mūlyaṃ bhāgo vyājī parighaḥ klṛptaṃ rūpikam atyayaś ca-āya.mukham | 10 |

  1. KAZ02.5.22a ś
  2. KAZ02.5.22b ś