44

KAZ02.7.16 gāṇanikyāni āṣāḍhīm āgaccheyuḥ | 16 |

KAZ02.7.17 āgatānāṃ samudra.pustaka.bhāṇḍa.nīvīkānām ekatra.asambhāṣā.avarodhaṃ kārayet | 17 |

KAZ02.7.18 āya.vyaya.nīvīnām agrāṇi śrutvā nīvīm avahārayet | 18 |

KAZ02.7.19 yac ca-agrād āyasya-antara.parṇe nīvyāṃ vardheta vyayasya vā yat parihāpayet, tad aṣṭa.guṇam adhyakṣaṃ dāpayet | 19 |

KAZ02.7.20 viparyaye tam eva prati syāt | 20 |

KAZ02.7.21 yathā.kālam anāgatānām apustaka.bhāṇḍa.nīvīkānāṃ vā deya.daśa.bandho daṇḍaḥ | 21 |

KAZ02.7.22 kārmike ca-upasthite kāraṇikasya-apratibadhnataḥ pūrvaḥ sāhasa.daṇḍaḥ | 22 |

KAZ02.7.23 viparyaye kārmikasya dvi.guṇaḥ | 23 |

KAZ02.7.24 pracāra.samaṃ mahā.mātrāḥ samagrāḥ śrāvayeyur aviṣama.mantrāḥ | 24 |

KAZ02.7.25 pṛthag.bhūto mithyā.vādī ca-eṣām uttamaṃ daṇḍaṃ dadyāt | 25 |

KAZ02.7.26 akṛta.aho.rūpa.haraṃ māsam ākāṅkṣeta | 26 |

KAZ02.7.27 māsād ūrdhvaṃ māsa.dviśata.uttaraṃ daṇḍaṃ dadyāt | 27 |

KAZ02.7.28 alpa.śeṣa.lekhya.nīvīkaṃ pañca.rātram ākāṅkṣeta | 28 |

KAZ02.7.29 tataḥ paraṃ kośa.pūrvam aho.rūpa.haraṃ dharma.vyavahāra.caritra.saṃsthāna.saṅkalana.nirvartana.anumāna.- cāra.prayogair avekṣeta | 29 |

KAZ02.7.30 divasa.pañca.rātra.pakṣa.māsa.cāturmāsya.saṃvatsaraiś ca pratisamānayet | 30 |

KAZ02.7.31 vyuṣṭa.deśa.kāla.mukha.utpatti.anuvṛtti.pramāṇa.dāyaka.dāpaka.- nibandhaka.pratigrāhakaiś ca-ayaṃ samānayet | 31 |

KAZ02.7.32 vyuṣṭa.deśa.kāla.mukha.lābha.kāraṇa.deya.yoga.pramāṇa.ājñāpaka.- uddhāraka.vidhātṛka.pratigrāhakaiś ca vyayaṃ samānayet | 32 |

KAZ02.7.33 vyuṣṭa.deśa.kāla.mukha.anuvartana.rūpa.lakṣaṇa.pramāṇa.nikṣepa.- bhājana.gopāyakaiś ca nīvīṃ samānayet | 33 |

KAZ02.7.34 rāja.arthe kāraṇikasya-apratibadhnataḥ pratiṣedhayato vā-ājñāṃ nibandhād āya.vyayam anyathā nīvīm avalikhato dvi.guṇaḥ | 34 |

KAZ02.7.35 krama.avahīnam utkramam avijñātaṃ punar.uktaṃ vā vastukam avalikhato dvādaśa.paṇo daṇḍaḥ | 35 |

KAZ02.7.36 nīvīm avalikhato dvi.guṇaḥ | 36 |

KAZ02.7.37 bhakṣayato 'ṣṭa.guṇaḥ | 37 |

KAZ02.7.38 nāśayataḥ pañca.bandhaḥ pratidānaṃ ca | 38 |

KAZ02.7.39 mithyā.vāde steya.daṇḍaḥ | 39 |

KAZ02.7.40 paścāt.pratijñāte dvi.guṇaḥ, prasmṛta.utpanne ca | 40 |

KAZ02.7.41ab aparādhaṃ saheta-alpaṃ tuṣyed alpe 'pi ca-udaye | 42
KAZ02.7.41cd mahā.upakāraṃ ca-adhyakṣaṃ pragraheṇa-abhipūjayet || 41 || 43
  1. KAZ02.7.41ab ś
  2. KAZ02.7.41cd ś