45

Chapter 8 (Section 26): Misappropriation of Revenue by Officers and Its Recovery

K tr. 98, K2 tr. 85

KAZ02.8.01 kośa.pūrvāḥ sarva.ārambhāḥ | 1 |

KAZ02.8.02 tasmāt pūrvaṃ kośam avekṣeta | 2 |

KAZ02.8.03 pracāra.samṛddhiś caritra.anugrahaś cora.nigraho yukta.pratiṣedhaḥ sasya.sampat paṇya.bāhulyam upasarga.pramokṣaḥ parihāra.kṣayo hiraṇya.upāyanam iti kośa.vṛddhiḥ | 3 |

KAZ02.8.04 pratibandhaḥ prayogo vyavahāro 'vastāraḥ parihāpaṇam upabhogaḥ parivartanam apahāraś ca-iti kośa.kṣayaḥ | 4 |

KAZ02.8.05 siddhīnām asādhanam anavatāraṇam apraveśanaṃ vā pratibandhaḥ | 5 |

KAZ02.8.06 tatra daśa.bandho daṇḍaḥ | 6 |

KAZ02.8.07 kośa.dravyāṇāṃ vṛddhi.prayogāḥ prayogaḥ | 7 |

KAZ02.8.08 paṇya.vyavahāro vyavahāraḥ | 8 |

KAZ02.8.09 tatra phala.dvi.guṇo daṇḍaḥ | 9 |

KAZ02.8.10 siddhaṃ kālam aprāptaṃ karoti-aprāptaṃ prāptaṃ vā-ity avastāraḥ | 10 |

KAZ02.8.11 tatra pañca.bandho daṇḍaḥ | 11 |

KAZ02.8.12 klṛptam āyaṃ parihāpayati vyayaṃ vā vivardhayati-iti parihāpaṇam | 12 |

KAZ02.8.13 tatra hīna.catur.guṇo daṇḍaḥ | 13 |

KAZ02.8.14 svayam anyair vā rāja.dravyāṇām upabhojanam upabhogaḥ | 14 |

KAZ02.8.15 tatra ratna.upabhoge ghātaḥ, sāra.upabhoge madhyamaḥ sāhasa.daṇḍaḥ, phalgu.kupya.upabhoge tac ca tāvat-ca daṇḍaḥ | 15 |

KAZ02.8.16 rāja.dravyāṇām anya.dravyena-ādānaṃ parivartanam | 16 |

KAZ02.8.17 tad upabhogena vyākhyātam | 17 |

KAZ02.8.18 siddham āyaṃ na praveśayati, nibaddhaṃ vyayaṃ na prayacchati, prāptāṃ nīvīṃ vipratijānīta ity apahāraḥ | 18 |

KAZ02.8.19 tatra dvādaśa.guṇo daṇḍaḥ | 19 |

KAZ02.8.20 teṣāṃ haraṇa.upāyāś catvāriṃśat | 20 |

KAZ02.8.21a pūrvaṃ siddhaṃ paścād avatāritam, paścāt siddhaṃ pūrvam avatāritam, sādhyaṃ na siddham, asādhyaṃ siddham, siddham asiddhaṃ kṛtam, asiddhaṃ siddhaṃ kṛtam,