46 alpa.siddhaṃ bahu kṛtam, bahu.siddham alpaṃ kṛtam, anyat siddham anyat kṛtam, anyataḥ siddham anyataḥ kṛtam,-

KAZ02.8.21b deyaṃ na dattam, adeyaṃ dattam, kāle na dattam, akāle dattam, alpaṃ dattaṃ bahu kṛtam, bahu dattam alpaṃ kṛtam, anyad dattam anyat kṛtam, anyato dattam anyataḥ kṛtam,-

KAZ02.8.21c praviṣṭam apraviṣṭaṃ kṛtam, apraviṣṭaṃ praviṣṭaṃ kṛtam, kupyam adatta.mūlyaṃ praviṣṭam, datta.mūlyaṃ na praviṣṭaṃ -

KAZ02.8.21d saṅkṣepo vikṣepaḥ kṛtaḥ, vikṣepaḥ saṅkṣepo vā, mahā.argham alpa.argheṇa parivartitam, alpa.arghaṃ mahā.argheṇa vā -

KAZ02.8.21e samāropito 'rghaḥ, pratyavaropito vā, saṃvatsaro māsa.viṣamaḥ kṛtaḥ, māso divasa.viṣamo vā, samāgama.viṣamaḥ, mukha.viṣamaḥ, kārmika.viṣamaḥ -

KAZ02.8.21f nirvartana.viṣamaḥ, piṇḍa.viṣamaḥ, varṇa.viṣamaḥ, argha.viṣamaḥ, māna.viṣamaḥ, māpana.viṣamaḥ, bhājana.viṣamaḥ - iti haraṇa.upāyāḥ | 21 |

KAZ02.8.22 tatra-upayukta.nidhāyaka.nibandhaka.pratigrāhaka.dāyaka.dāpaka.- mantri.vaiyāvṛtya.karān eka.ekaśo 'nuyuñjīta | 22 |

KAZ02.8.23 mithyā.vāde ca-eṣāṃ yukta.samo daṇḍaḥ | 23 |

KAZ02.8.24 pracāre ca-avaghoṣayet "amunā prakṛtena-upahatāḥ prajñāpayantu" iti | 24 |

KAZ02.8.25 prajñāpayato yathā.upaghātaṃ dāpayet | 25 |

KAZ02.8.26 anekeṣu ca-abhiyogeṣv apavyayamānaḥ sakṛd eva para.uktaḥ sarvaṃ bhajeta | 26 |

KAZ02.8.27 vaiṣamye sarvatra-anuyogaṃ dadyāt | 27 |

KAZ02.8.28 mahaty artha.apahāre ca-alpena-api siddhaḥ sarvaṃ bhajeta | 28 |

KAZ02.8.29 kṛta.pratighāta.avasthaḥ sūcako niṣpanna.arthaḥ ṣaṣṭham aṃśaṃ labheta, dvādaśam aṃśaṃ bhṛtakaḥ | 29 |

KAZ02.8.30 prabhūta.abhiyogād alpa.niṣpattau niṣpannasya-aṃśaṃ labheta | 30 |

KAZ02.8.31 aniṣpanne śārīraṃ hairaṇyaṃ vā daṇḍaṃ labheta, na ca-anugrāhyaḥ | 31 |

KAZ02.8.32ab niṣpattau nikṣiped vādam ātmānaṃ vā-apavāhayet | 44
KAZ02.8.32cd abhiyukta.upajāpāt tu sūcako vadham āpnuyāt || 32 || 45

Chapter 9 (Section 27): Inspection of Officers' Work

K tr. 102, K2 tr. 89

KAZ02.9.01 amātya.sampadā-upetāḥ sarva.adhyakṣāḥ śaktitaḥ karmasu niyojyāḥ | 1 |

KAZ02.9.02 karmasu ca-eṣāṃ nityaṃ parīkṣāṃ kārayet, citta.anityatvāt-manuṣyānām | 2 |

KAZ02.9.03 aśva.sadharmāṇo hi manuṣyā niyuktāḥ karmasu vikurvate | 3 |

KAZ02.9.04 tasmāt kartāraṃ karaṇaṃ deśaṃ kālaṃ kāryaṃ prakṣepam udayaṃ ca-eṣu vidyāt | 4 |

  1. KAZ02.8.32ab ś
  2. KAZ02.8.32cd ś