47

KAZ02.9.05 te yathā.sandeśam asaṃhatā avigṛhītāḥ karmāṇi kuryuḥ | 5 |

KAZ02.9.06 saṃhatā bhakṣayeyuḥ, vigṛhītā vināśayeyuḥ | 6 |

KAZ02.9.07 na ca-anivedya bhartuḥ kañcid ārambhaṃ kuryuḥ, anyatra-āpat.pratīkārebhyaḥ | 7 |

KAZ02.9.08 pramāda.sthāneṣu ca-eṣām atyayaṃ sthāpayed divasa.vetana.vyaya.dvi.guṇam | 8 |

KAZ02.9.09 yaś ca-eṣāṃ yathā.ādiṣṭam arthaṃ saviśeṣaṃ vā karoti sa sthāna.mānau labheta | 9 |

KAZ02.9.10 "alpa.āyatiś cet-mahā.vyayo bhakṣayati | 10 |

KAZ02.9.11 viparyaye yathā.āyati.vyayaś ca na bhakṣayati" ity ācāryāḥ | 11 |

KAZ02.9.12 apasarpeṇa-eva-upalabhyeta-iti kauṭilyaḥ | 12 |

KAZ02.9.13 yaḥ samudayaṃ parihāpayati sa rāja.arthaṃ bhakṣayati | 13 |

KAZ02.9.14 sa ced ajñāna.ādibhiḥ parihāpayati tad enaṃ yathā.guṇaṃ dāpayet | 14 |

KAZ02.9.15 yaḥ samudayaṃ dvi.guṇam udbhāvayati sa jana.padaṃ bhakṣayati | 15 |

KAZ02.9.16 sa ced rāja.artham upanayaty alpa.aparādhe vārayitavyaḥ, mahati yathā.aparādhaṃ daṇḍayitavyaḥ | 16 |

KAZ02.9.17 yaḥ samudayaṃ vyayam upanayati sa puruṣa.karmāṇi bhakṣayati | 17 |

KAZ02.9.18 sa karma.divasa.dravya.mūlya.puruṣa.vetana.apahāreṣu yathā.aparādhaṃ daṇḍayitavyaḥ | 18 |

KAZ02.9.19 tasmād asya yo yasminn adhikaraṇe śāsanasthaḥ sa tasya karmaṇo yāthātathyam āya.vyayau ca vyāsa.samāsābhyām ācakṣīta | 19 |

KAZ02.9.20 mūla.hara.tādātvika.kadaryāṃś ca pratiṣedhayet | 20 |

KAZ02.9.21 yaḥ pitṛ.paitāmaham artham anyāyena bhakṣayati sa mūla.haraḥ | 21 |

KAZ02.9.22 yo yad yad utpadyate tat tad bhakṣayati sa tādātvikaḥ | 22 |

KAZ02.9.23 yo bhṛtya.ātma.pīḍābhyām upacinoty arthaṃ sa kadaryaḥ | 23 |

KAZ02.9.24 sa pakṣavāṃś ced anādeyaḥ, viparyaye paryādātavyaḥ | 24 |

KAZ02.9.25 yo mahaty artha.samudaye sthitaḥ kadaryaḥ samnidhatte 'vanidhatte 'vasrāvayati vā - samnidhatte sva.veśmani, avanidhatte paura.jānapadeṣu, avasrāvayati para.viṣaye - tasya sattrī mantri.mitra.bhṛtya.bandhu.pakṣam āgatiṃ gatiṃ ca dravyāṇām upalabheta | 25 |

KAZ02.9.26 yaś ca-asya para.viṣaye sañcāraṃ kuryāt tam anupraviśya mantraṃ vidyāt | 26 |

KAZ02.9.27 suvidite śatru.śāsana.apadeśena-enaṃ ghātayet | 27 |

KAZ02.9.28 tasmād asya-adhyakṣāḥ saṅkhyāyaka.lekhaka.rūpa.darśaka.nīvī.grāhaka.uttara.adhyakṣa.sakhāḥ karmaṇi kuryuḥ | 28 |

KAZ02.9.29 uttara.adhyakṣā hasti.aśva.ratha.ārohāḥ | 29 |

KAZ02.9.30 teṣām antevāsinaḥ śilpa.śauca.yuktāḥ saṅkhyāyaka.ādīnām apasarpāḥ | 30 |

KAZ02.9.31 bahu.mukhyam anityaṃ ca-adhikaraṇaṃ sthāpayet | 31 |