48
KAZ02.9.32ab yathā hy anāsvādayituṃ na śakyaṃ jihvā.talasthaṃ madhu7 vā viṣaṃ vā | 46
KAZ02.9.32cd arthas tathā hy artha.careṇa rājñaḥ svalpo 'py anāsvādayituṃ na śakyaḥ || 32 || 47
KAZ02.9.33ab matsyā yathā-antaḥ salile caranto jñātuṃ na śakyāḥ salilaṃ pibantaḥ | 48
KAZ02.9.33cd yuktās tathā kārya.vidhau niyuktā jñātuṃ na śakyā dhanam ādadānāḥ || 33 || 49
KAZ02.9.34ab api śakyā gatir jñātuṃ patatāṃ khe patatriṇām | 50
KAZ02.9.34cd na tu pracchanna.bhāvānāṃ yuktānāṃ caratāṃ gatiḥ || 34 || 51
KAZ02.9.35ab āsrāvayec ca-upacitān viparyasyec ca karmasu | 52
KAZ02.9.35cd yathā na bhakṣayanty arthaṃ bhakṣitaṃ nirvamanti vā || 35 || 53
KAZ02.9.36ab na bhakṣayanti ye tv arthān nyāyato vardhayanti ca | 54
KAZ02.9.36cd nitya.adhikārāḥ kāryās te rājñaḥ priya.hite ratāḥ || 36 || 55

Chapter 10 (Section 28): The Topic of Edicts

K tr. 105, K2 tr. 92

KAZ02.10.01 śāsane śāsanam ity ācakṣate | 1 |

KAZ02.10.02 śāsana.pradhānā hi rājānaḥ, tan.mūlatvāt sandhi.vigrahayoḥ | 2 |

KAZ02.10.03 tasmād amātya.sampadā-upetaḥ sarva.samayavid āśu.granthaś cāru.akṣaro lekhana.vācana.samartho lekhakaḥ syāt | 3 |

KAZ02.10.04 so 'vyagra.manā rājñaḥ sandeśaṃ śrutvā niścita.arthaṃ lekhaṃ vidadhyāt deśa.aiśvarya.vaṃśa.nāmadheya.upacāram īśvarasya, deśa.nāmadheya.upacāram anīśvarasya | 4 |

KAZ02.10.05ab jātiṃ kulaṃ sthāna.vayaḥ.śrutāni karma.ṛddhi.śīlāny atha deśa.kālau | 56
KAZ02.10.05cd yauna.anubandhaṃ ca samīkṣya kārye lekhaṃ vidadhyāt puruṣa.anurūpam || 5 || 57
  1. KAZ02.9.32ab ś
  2. KAZ02.9.32cd ś
  3. KAZ02.9.33ab ś
  4. KAZ02.9.33cd ś
  5. KAZ02.9.34ab ś
  6. KAZ02.9.34cd ś
  7. KAZ02.9.35ab ś
  8. KAZ02.9.35cd ś
  9. KAZ02.9.36ab ś
  10. KAZ02.9.36cd ś
  11. KAZ02.10.05ab ś
  12. KAZ02.10.05cd ś