51 nam | 52 |

KAZ02.10.53 "yo 'haṃ sa bhavān, yan mama dravyaṃ tad bhavatā sva.kṛtyeṣu prayojyatām" ity ātma.upanidhānam | iti | 53 |

KAZ02.10.54 upapradānam artha.upakāraḥ | 54 |

KAZ02.10.55 śaṅkā.jananaṃ nirbhartsanaṃ ca bhedaḥ | 55 |

KAZ02.10.56 vadhaḥ parikleśo 'rtha.haraṇaṃ daṇḍaḥ | iti | 56 |

KAZ02.10.57 akāntir vyāghātaḥ punar.uktam apaśabdaḥ samplava iti lekha.doṣaḥ | 57 |

KAZ02.10.58 tatra kāla.pattrakam acāru.viṣam avirāga.akṣaratvam akāntiḥ | 58 |

KAZ02.10.59 pūrveṇa paścimasya-anupapattir vyāghātaḥ | 59 |

KAZ02.10.60 uktasya-aviśeṣeṇa dvitīyam uccāraṇaṃ punar.uktam | 60 |

KAZ02.10.61 liṅga.vacana.kāla.kārakāṇām anyathā.prayogo 'paśabdaḥ | 61 |

KAZ02.10.62 avarge varga.karaṇaṃ ca-avarga.kriyā guṇa.viparyāsaḥ samplavaḥ | iti | 62 |

KAZ02.10.63ab sarva.śāstrāṇy anukramya prayogam upalabhya ca | 79
KAZ02.10.63cd kauṭilyena nara.indra.arthe śāsanasya vidhiḥ kṛtaḥ || 63 || 80

Chapter 11 (Section 29): Examination of Precious Articles Received in the Treasury

K tr. 111, K2 tr. 97

KAZ02.11.01 kośa.adhyakṣaḥ kośa.praveśyaṃ ratnaṃ sāraṃ phalguṃ kupyaṃ vā taj.jāta.karaṇa.adhiṣṭhitaḥ pratigṛhṇīyāt | 1 |

KAZ02.11.02 tāmra.parṇikaṃ pāṇḍyaka.vāṭakaṃ pāśikyaṃ kauleyaṃ caurṇeyaṃ māhendraṃ kārdamikaṃ srautasīyaṃ hrādīyaṃ haimavataṃ ca mauktikam | 2 |

KAZ02.11.03 śuktiḥ śaṅkhaḥ prakīrṇakaṃ ca yonayaḥ | 3 |

KAZ02.11.04 masūrakaṃ tri.puṭakaṃ kūrmakam ardha.candrakaṃ kañcukitaṃ yamakaṃ kartakaṃ kharakaṃ siktakaṃ kāmaṇḍalukaṃ śyāvaṃ nīlaṃ durviddhaṃ ca-apraśastam | 4 |

KAZ02.11.05 sthūlaṃ vṛttaṃ nistalaṃ bhrājiṣṇu śvetaṃ guru snigdhaṃ deśa.viddhaṃ ca praśastam | 5 |

KAZ02.11.06 śīrṣakam upaśīrṣakaṃ prakāṇḍakam avaghāṭakaṃ tarala.pratibaddhaṃ ca-iti yaṣṭi.prabhedāḥ | 6 |

KAZ02.11.07 yaṣṭīnām aṣṭa.sahasram indrac.chandaḥ | 7 |

KAZ02.11.08 tato 'rdhaṃ vijayac.chandaḥ | 8 |

KAZ02.11.09 catuṣṣaṣṭir ardha.hāraḥ | 9 |

KAZ02.11.10 catuṣ.pañcāśad raśmi.kalāpaḥ | 10 |

KAZ02.11.11 dvātriṃśad gucchaḥ | 11 |

  1. KAZ02.10.63ab ś
  2. KAZ02.10.63cd ś