55

KAZ02.11.102 vāṅgakaṃ śvetaṃ snigdhaṃ dukūlam | 102 |

KAZ02.11.103 pauṇḍrakaṃ śyāmaṃ maṇi.snigdham | 103 |

KAZ02.11.104 sauvarṇa.kuḍyakaṃ sūrya.varṇaṃ maṇi.snigdha.udaka.vānaṃ catur.aśra.vānaṃ vyāmiśra.vānaṃ ca | 104 |

KAZ02.11.105 eteṣām eka.aṃśukam adhyardha.dvi.tri.catur.aṃśukam iti | 105 |

KAZ02.11.106 tena kāśikaṃ pauṇḍrakaṃ ca kṣaumaṃ vyākhyātam | 106 |

KAZ02.11.107 māgadhikā pauṇḍrikā sauvarṇa.kuḍyakā ca pattra.ūrṇā | 107 |

KAZ02.11.108 nāga.vṛkṣo likuco bakulo vaṭaś ca yonayaḥ | 108 |

KAZ02.11.109 pītikā nāga.vṛkṣikā | 109 |

KAZ02.11.110 go.dhūma.varṇā laikucī | 110 |

KAZ02.11.111 śvetā bākulī | 111 |

KAZ02.11.112 śeṣā nava.nīta.varṇā | 112 |

KAZ02.11.113 tāsāṃ sauvarṇa.kuḍyakā śreṣṭhā | 113 |

KAZ02.11.114 tayā kauśeyaṃ cīna.paṭṭāś ca cīna.bhūmijā vyākhyātāḥ | 114 |

KAZ02.11.115 mādhuram āparāntakaṃ kāliṅgaṃ kāśikaṃ vāṅgakaṃ vātsakaṃ māhiṣakaṃ ca kārpāsikaṃ śreṣṭham | iti | 115 |

KAZ02.11.116 ataḥ pareṣāṃ ratnānāṃ pramāṇaṃ mūlya.lakṣaṇam |

KAZ02.11.117 jātiṃ rūpaṃ ca jānīyān nidhānaṃ nava.karma ca | 117 |

KAZ02.11.118 purāṇa.pratisaṃskāraṃ karma guhyam upaskarān |

KAZ02.11.119 deśa.kāla.parībhogaṃ hiṃsrāṇāṃ ca pratikriyām | 119 |

Chapter 12 (Section 30): Starting of Mines and Factories

K tr. 121, K2 tr. 105

KAZ02.12.01 ākara.adhyakṣaḥ śulba.dhātu.śāstra.rasa.pāka.maṇi.rāgajñas tajjña.sakho vā taj.jāta.karma.kara.upakaraṇa.sampannaḥ kiṭṭa.mūṣa.aṅgāra.bhasma.liṅgaṃ vā-ākaraṃ bhūta.pūrvam abhuta.pūrvaṃ vā bhūmi.prastara.rasa.dhātum atyartha.varṇa.gauravam ugra.gandha.rasaṃ parīkṣeta | 1 |

KAZ02.12.02 parvatānām abhijñāta.uddeśānāṃ bila.guha.upatyaka.ālayana.gūḍha.khāteṣv antaḥ prasyandino jambū.cūta.tāla.phala.pakva.haridrā.bheda.guḍa(gūḍa?).hari.tāla.- manaḥ.śilā.kṣaudra.hiṅguluka.puṇḍarīka.śuka.mayūra.pattra.varṇāḥ savarṇa.udaka.oṣadhi.paryantāś cikkaṇā viśadā bhārikāś ca rasāḥ kāñcanikāḥ | 2 |

KAZ02.12.03 apsu