58
KAZ02.12.36ab khanibhyo dvādaśa.vidhaṃ dhātuṃ paṇyaṃ ca saṃharet |
KAZ02.12.36cd evaṃ sarveṣu paṇyeṣu sthāpayen mukha.saṅgraham || 36 ||
KAZ02.12.37ab ākara.prabhaḥ kośaḥ kośād daṇḍaḥ prajāyate |
KAZ02.12.37cd pṛthivī kośa.daṇḍābhyāṃ prāpyate kośa.bhūṣaṇā || 37 ||

Chapter 13 (Section 31): The Superintendent of Gold in the Workshop

K tr. 126, K2 tr. 110

KAZ02.13.01 suvarṇa.adhyakṣaḥ suvarṇa.rajata.karma.antānām asambandha.āveśana.catuḥ.śālām eka.dvārām akṣa.śālāṃ kārayet | 1 |

KAZ02.13.02 viśikhā.madhye sauvarṇikaṃ śilpavantam abhijātaṃ prātyayikaṃ ca sthāpayet | 2 |

KAZ02.13.03 jāmbūnadaṃ śātakumbhaṃ hāṭakaṃ vaiṇavaṃ śṛṅga.śuktijaṃ jāta.rūpaṃ rasa.viddham ākara.udgataṃ ca suvarṇam | 3 |

KAZ02.13.04 kiñjalka.varṇaṃ mṛdu snigdham anādi bhrājiṣṇu ca śreṣṭham, rakta.pītakaṃ madhyamam, raktam avaram | 4 |

KAZ02.13.05 śreṣṭhānāṃ pāṇḍu śvetaṃ ca-aprāptakam | 5 |

KAZ02.13.06 tad yena-aprāptakaṃ tac catur.guṇena sīsena śodhayet | 6 |

KAZ02.13.07 sīsa.anvayena bhidyamānaṃ śuṣka.paṭalair dhmāpayet | 7 |

KAZ02.13.08 rūkṣatvād bhidyamānaṃ taila.gomaye niṣecayet | 8 |

KAZ02.13.09 ākara.udgataṃ sīsa.anvayena bhidyamānaṃ pāka.pattrāṇi kṛtvā gaṇḍikāsu kuṭṭayet, kadalī.vajra.kanda.kalke vā niṣecayet | 9 |

KAZ02.13.10 tuttha.udgataṃ gauḍikaṃ kāmbukaṃ cākravālikaṃ ca rūpyam | 10 |

KAZ02.13.11 śvetaṃ snigdhaṃ mṛdu ca śreṣṭham | 11 |

KAZ02.13.12 viparyaye sphoṭanaṃ ca duṣṭam | 12 |

KAZ02.13.13 tat.sīsa.catur.bhāgena śodhayet | 13 |

KAZ02.13.14 udgata.cūlikam acchaṃ bhrājiṣṇu dadhi.varṇaṃ ca śuddham | 14 |

KAZ02.13.15 śuddhasya-eko hāridrasya suvarṇo varṇakaḥ | 15 |

KAZ02.13.16 tataḥ śulba.kākaṇy.uttara.apasāritā ā.catuḥ.sīma.antād iti ṣoḍaśa varṇakāḥ | 16 |

KAZ02.13.17 suvarṇaṃ pūrvaṃ nikaṣya paścād varṇikāṃ nikaṣayet | 17 |

KAZ02.13.18 sama.rāga.lekham animna.unnate deśe nikaṣitam, parimṛditaṃ parilīḍhaṃ nakha.antarād vā gairikeṇa.avacūrṇitam upadhiṃ vidyāt | 18 |