60

KAZ02.13.49 tāram upaśuddhaṃ vā - asthi.tutthe catuḥ sama.sīse catuḥ śuṣka.tutthe catuḥ kapāle trir gomaye dvir evaṃ sapta.daśa.tuttha.atikrāntaṃ saindhavikayā-ujjvālitam | 49 |

KAZ02.13.50 etasmāt kākaṇy.uttaramād vimāṣād iti suvarṇe deyam, paścād rāga.yogaḥ, śveta.tāraṃ bhavati | 50 |

KAZ02.13.51 trayo 'ṃśās tapanīyasya dvātriṃśad.bhāga.śveta.tāram ūrcchitāḥ tat śveta.lohitakaṃ bhavati | 51 |

KAZ02.13.52 tāmraṃ pītakaṃ karoti | 52 |

KAZ02.13.53 tapanīyam ujjvālya rāga.tri.bhāgaṃ dadyāt, pīta.rāgaṃ bhavati | 53 |

KAZ02.13.54 śveta.tāra.bhāgau dvāv ekas tapanīyasya mudga.varṇaṃ karoti | 54 |

KAZ02.13.55 kāla.ayasasya-ardha.bhāga.abhyaktaṃ kṛṣṇaṃ bhavati | 55 |

KAZ02.13.56 pratilepinā rasena dvi.guṇa.abhyaktaṃ tapanīyaṃ śuka.pattra.varṇaṃ bhavati | 56 |

KAZ02.13.57 tasya.ārambhe rāga.viśeṣeṣu prativarṇikāṃ gṛhṇīyāt | 57 |

KAZ02.13.58 tīkṣṇa.tāmra.saṃskāraṃ ca budhyeta | 58 |

KAZ02.13.59 tasmād vajra.maṇi.muktā.pravāla.rūpāṇām apaneyi.mānaṃ ca rūpya.suvarṇa.bhāṇḍa.bandha.pramāṇāni ca | 59 |

KAZ02.13.60ab sama.rāgaṃ sama.dvandvam asakta.pṛṣataṃ sthiram |
KAZ02.13.60cd supramṛṣṭam asampītaṃ vibhaktaṃ dhāraṇe sukham || 60 ||
KAZ02.13.61ab abhinītaṃ prabhā.yuktaṃ saṃsthānam adhuraṃ samam |
KAZ02.13.61cd mano.netra.abhirāmaṃ ca tapanīya.guṇāḥ smṛtāḥ || 61 ||

Chapter 14 (Section 32): The Royal Goldsmith in the Market Highway

K tr. 133, K2 tr. 116

KAZ02.14.01 sauvarṇikaḥ paura.jāna.padānāṃ rūpya.suvarṇam āveśanibhiḥ kārayet | 1 |

KAZ02.14.02 nirdiṣṭa.kāla.kāryaṃ ca karma kuryuḥ, anirdiṣṭa.kālaṃ kārya.apadeśam | 2 |

KAZ02.14.03 kāryasya.anyathā.karaṇe vetana.nāśaḥ, tad.dvi.guṇaś ca daṇḍaḥ | 3 |

KAZ02.14.04 kāla.atipātane pāda.hīnaṃ vetanaṃ tad.dvi.guṇaś ca daṇḍaḥ | 4 |

KAZ02.14.05 yathā.varṇa.pramāṇaṃ nikṣepaṃ gṛhṇīyus tathā.vidham eva-arpayeyuḥ | 5 |

KAZ02.14.06 kāla.antarād api ca tathā.vidham eva pratigṛhṇīyuḥ, anyatra kṣīṇa.pariśīrṇābhyām | 6 |