61

KAZ02.14.07 āveśanibhiḥ suvarṇa.pudgala.lakṣaṇa.prayogeṣu tat.taj jānīyāt | 7 |

KAZ02.14.08 tapta.kala.dhautakayoḥ kākaṇikaḥ suvarṇe kṣayo deyaḥ | 8 |

KAZ02.14.09 tīkṣṇa.kākaṇī - rūpya.dvi.guṇaḥ - rāga.prakṣepaḥ, tasya ṣaḍ.bhāgaḥ kṣayaḥ | 9 |

KAZ02.14.10 varṇa.hīne māṣa.avare pūrvaḥ sāhasa.daṇḍaḥ, pramāṇa.hīne madhyamaḥ, tulā.pratimāna.upadhāv uttamaḥ, kṛta.bhāṇḍa.upadhau ca | 10 |

KAZ02.14.11 sauvarṇikena-adṛṣṭam anyatra vā prayogaṃ kārayato dvādaśa.paṇo daṇḍaḥ | 11 |

KAZ02.14.12 kartur dvi.guṇaḥ sa-apasāraś cet | 12 |

KAZ02.14.13 anapasāraḥ kaṇṭaka.śodhanāya nīyeta | 13 |

KAZ02.14.14 kartuś ca dvi.śato daṇḍaḥ paṇac.chedanaṃ vā | 14 |

KAZ02.14.15 tulā.pratimāna.bhāṇḍaṃ pautava.hastāt krīṇīyuḥ | 15 |

KAZ02.14.16 anyathā dvādaśa.paṇo daṇḍaḥ | 16 |

KAZ02.14.17 ghanaṃ suṣiraṃ samyūhyam avalepyaṃ saṅghātyaṃ vāsitakaṃ ca kāru.karma | 17 |

KAZ02.14.18 tulā.viṣamam apasāraṇaṃ visrāvaṇaṃ peṭakaḥ piṅkaś ca-iti haraṇa.upāyāḥ | 18 |

KAZ02.14.19 samnāminy utkīrṇikā bhinna.mastaka.upakaṇṭhī kuśikyā sakaṭu.kakṣyā parivelyā-ayas.kāntā ca duṣṭa.tulāḥ | 19 |

KAZ02.14.20 rūpyasya dvau bhāgāv ekaḥ śulbasya tripuṭakam | 20 |

KAZ02.14.21 tena-akarod gatam apasāryate tat.tripuṭaka.apasāritam | 21 |

KAZ02.14.22 śulbena śulba.apasāritam, vellakena vellaka.apasāritam, śulba.ardha.sāreṇa hemnā hema.apasāritam | 22 |

KAZ02.14.23 mūka.mūṣā pūti.kiṭṭaḥ karaṭuka.mukhaṃ nālī sandaṃśo joṅganī suvarcikā.lavaṇaṃ tad eva suvarṇam ity apasāraṇa.mārgāḥ | 23 |

KAZ02.14.24 pūrva.praṇihitā vā piṇḍa.vālukā mūṣā.bhedād agniṣṭhād uddhriyante | 24 |

KAZ02.14.25 paścād bandhane ācitaka.pattra.parīkṣāyāṃ vā rūpya.rūpeṇa parivartanaṃ visrāvaṇam, piṇḍa.vālukānāṃ loha.piṇḍa.vālukābhir vā | 25 |

KAZ02.14.26 gāḍhaś ca-abhyuddhāryaś ca peṭakaḥ samyūhya-avalepya.saṅghātyeṣu kriyate | 26 |

KAZ02.14.27 sīsa.rūpaṃ suvarṇa.pattreṇa-avaliptam abhyantaram aṣṭakena baddhaṃ gāḍha.peṭakaḥ | 27 |

KAZ02.14.28 sa eva paṭala.sampuṭeṣv abhyuddhāryaḥ | 28 |

KAZ02.14.29 pattram āśliṣṭaṃ yamakapattraṃ vā-avalepyeṣu kriyate | 29 |

KAZ02.14.30 śulbaṃ tāraṃ vā garbhaḥ pattrāṇāṃ saṅghātyeṣu kriyate | 30 |

KAZ02.14.31 śulba.rūpaṃ suvarṇa.pattra.saṃhataṃ pramṛṣṭaṃ supārśvam, tad eva yamaka.pattra.saṃhataṃ pramṛṣṭaṃ tāmra.tāra.rupaṃ ca-uttara.varṇakaḥ | 31 |