69

KAZ02.18.18 hasti.ratha.vājināṃ yogyā.bhāṇḍam ālaṅkārikaṃ samnāha.kalpanāś ca-upakaraṇāni | 18 |

KAZ02.18.19 aindrajālikam aupaniṣadikaṃ ca karma | 19 | karma.antānāṃ ca -

KAZ02.18.20ab icchām ārambha.niṣpattiṃ prayogaṃ vyājam uddayam |
KAZ02.18.20cd kṣaya.vyayau ca jānīyāt kupyānām āyudha.īśvaraḥ || 20 ||

Chapter 19 (Section 37): Standardisation of Weights and Measures

K tr. 153, K2 tr. 134

KAZ02.19.01 pautava.adhyakṣaḥ pautava.karma.antān kārayet | 1 |

KAZ02.19.02 dhānya.māṣā daśa suvarṇa.māṣakaḥ, pañca vā guñjāḥ | 2 |

KAZ02.19.03 te ṣoḍaśa suvarṇaḥ karṣo vā | 3 |

KAZ02.19.04 catuṣ.karṣaṃ palam | 4 |

KAZ02.19.05 aṣṭa.aśītir gaura.sarṣapā rūpya.māṣakaḥ | 5 |

KAZ02.19.06 te ṣoḍaśa dharaṇam, śaumbyāni vā viṃśatiḥ | 6 |

KAZ02.19.07 viṃśati.taṇḍulaṃ vajra.dharaṇam | 7 |

KAZ02.19.08 ardha.māṣakaḥ māṣakaḥ dvau catvāraḥ aṣṭau māṣakāḥ suvarṇo dvau catvāraḥ, aṣṭau suvarṇāḥ daśa viṃśatiḥ triṃśat catvāriṃśat śatam iti | 8 |

KAZ02.19.09 tena dharaṇāni vyākhyātāni | 9 |

KAZ02.19.10 pratimānāny ayomayāni māgadha.mekala.śailamayāni yāni vā na-udaka.pradehābhyāṃ vṛddhiṃ gaccheyur uṣṇena vā hrāsam | 10 |

KAZ02.19.11 ṣaḍaṅgulād ūrdhvam aṣṭa.aṅgula.uttarā daśa tulāḥ kārayet loha.palād ūrdhvam eka.pala.uttarāḥ, yantram ubhayataḥ.śikyaṃ vā | 11 |

KAZ02.19.12 pañca.triṃśat.palalohāṃ dvi.saptaty.aṅgula.āyāmāṃ sama.vṛttāṃ kārayet | 12 |

KAZ02.19.13 tasyāḥ pañca.palikaṃ maṇḍalaṃ baddhvā sama.karaṇaṃ kārayet | 13 |

KAZ02.19.14 tataḥ karṣa.uttaraṃ palaṃ pala.uttaraṃ daśa.palaṃ dvādaśa pañcadaśa viṃśatir iti padāni kārayet | 14 |

KAZ02.19.15 tata ā.śatād daśa.uttaraṃ kārayet | 15 |

KAZ02.19.16 akṣeṣu nāndī.pinaddhaṃ kārayet | 16 |

KAZ02.19.17 dvi.guṇa.lohāṃ tulām ataḥ ṣaṇṇavaty.aṅgula.āyāmāṃ parimāṇīṃ kārayet | 17 |