78 brūyāt - " prajāpataye kāśyapāya devāya ca namaḥ sadā | sītā me ṛdhyatāṃ devī bījeṣu ca dhaneṣu ca | 27 |

KAZ02.24.28 ṣaṇḍa.vāṭa.go.pālaka.dāsa.karma.karebhyo yathā.puruṣa.parivāpaṃ bhaktaṃ kuryāt, sa-pāda.paṇikaṃ ca māsaṃ dadyāt | 28 |

KAZ02.24.29 karma.anurūpaṃ kārubhyo bhakta.vetanam | 29 |

KAZ02.24.30 praśīrṇaṃ ca puṣpa.phalaṃ deva.kārya.arthaṃ vrīhi.yavam āgrayaṇa.arthaṃ śrotriyās tapasvinaś ca-āhareyuḥ, rāśi.mūlam uñcha.vṛttayaḥ | 30 |

KAZ02.24.31ab yathā.kālaṃ ca sasya.ādi jātaṃ jātaṃ praveśayet |
KAZ02.24.31cd na kṣetre sthāpayet kiñcit palālam api paṇḍitaḥ || 31 ||
KAZ02.24.32ab prākārāṇāṃ samucchrayān valabhīr vā tathā.vidhāḥ |
KAZ02.24.32cd na saṃhatāni kurvīta na tucchāni śirāṃsi ca || 32 ||
KAZ02.24.33ab khalasya prakarān kuryān maṇḍala.ante samāśritān |
KAZ02.24.33cd anagnikāḥ sa-udakāś ca khale syuḥ parikarmiṇaḥ || 33 ||

Chapter 25 (Section 42): The Controller of Spirituous Liquors

K tr. 176, K2 tr. 153

KAZ02.25.01 surā.adhyakṣaḥ surā.kiṇva.vyavahārān durge jana.pade skandha.āvāre vā taj.jāta.surā.kiṇva.vyavahāribhiḥ kārayed, eka.mukham aneka.mukhaṃ vā vikraya.kraya.vaśena vā | 1 |

KAZ02.25.02 ṣaṭ.śatam atyayam anyatra kartṛ.kretṛ.vikretṝṇāṃ sthāpayet | 2 |

KAZ02.25.03 grāmād anirṇayaṇam asampātaṃ ca surāyāḥ, pramāda.bhayāt karmasu ñjirdiṣṭānām, maryāda.atikrama.bhayād āryāṇām, utsāha.bhayāc ca tīṣkṇānām | 3 |

KAZ02.25.04 lakṣitam alpaṃ vā catur.bhāgam ardha.kuḍubaṃ kuḍubam ardha.prasthaṃ prasthaṃ vā-iti jñāta.śaucā nirhareyuḥ | 4 |

KAZ02.25.05 pāna.agāreṣu vā pibeyur asañcāriṇaḥ | 5 |

KAZ02.25.06 nikṣepa.upanidhi.prayoga.apahṛtānām aniṣṭa.upagatānāṃ ca dravyāṇāṃ jñāna.artham asvāmikaṃ kupyaṃ hiraṇyaṃ ca-upalabhya niṣkeptāram anyatra vyapadeśena grāhayed, ativyaya.kartāram anāyati.vyayaṃ ca | 6 |