84

KAZ02.28.25 pratyanteṣu tarāḥ śulkam ātivāhikaṃ vartanīṃ ca gṛhṇīyuḥ, nirgacchataś ca-amudra.dravyasya bhāṇḍaṃ hareyuḥ, atibhāreṇa-avelāyām atirthe tarataś ca | 25 |

KAZ02.28.26 puruṣa.upakaraṇa.hīnāyām asaṃskṛtāyāṃ vā nāvi vipannāyāṃ nāv.adhhyakṣo naṣṭaṃ vinaṣṭaṃ vā-abhyāvahet | 26 |

KAZ02.28.27ab sapta.aha.vṛttām āṣāḍhīṃ kārttikīṃ ca-antarā taraḥ |
KAZ02.28.27cd kārmikaḥ pratyayaṃ dadyān nityaṃ ca-āhnikam āvahet || 27 ||

Chapter 29 (Section 46): The Superintendent of Cattle

K tr. 190, K2 tr. 165

KAZ02.29.01 go.adhyakṣo vetana.upagrāhikaṃ kara.pratikaraṃ bhagna.utsṛṣṭakaṃ bhāga.anupraviṣṭakaṃ vraja.paryagraṃ naṣṭaṃ vinaṣṭaṃ kṣīra.ghṛta.sañjātaṃ ca-upalabheta | 1 |

KAZ02.29.02 go.pālaka.piṇḍāraka.dohaka.manthaka.lubdhakāḥ śataṃ śataṃ dhenūnāṃ hiraṇya.bhṛtāḥ pālayeyuḥ | 2 |

KAZ02.29.03 kṣīra.ghṛta.bhṛtā hi vatsān upahanyuḥ | iti vetana.upagrāhikam | 3 |

KAZ02.29.04 jaradgu.dhenu.garbhiṇī.paṣṭhauhī.vatsatarīṇāṃ sama.vibhāgaṃ rūpa.śatam ekaḥ pālayet | 4 |

KAZ02.29.05 ghṛtasya-aṣṭau vārakān paṇikaṃ puccham aṅka.carma ca vārṣikaṃ dadyāt | iti kara.pratikaraḥ | 5 |

KAZ02.29.06 vyādhitā.nyaṅgā.ananya.dohī.durdohā.putraghnīnāṃ ca sama.vibhāgaṃ rūpa.śataṃ pālayantas taj.jātikaṃ bhāgaṃ dadyuḥ | iti bhagna.utṣṛṣṭakam | 6 |

KAZ02.29.07 para.cakra.aṭavī.bhayād anupraviṣṭānāṃ paśūnāṃ pālana.dharmeṇa daśa.bhagaṃ dadyuḥ | iti bhāga.anupraviṣṭakam | 7 |

KAZ02.29.08 vatsā vatsatarā damyā vahino vṛṣā ukṣāṇaś ca puṅgavāḥ, yuga.vāhana.śakaṭa.vahā vṛṣabhāḥ sūnā.mahiṣāḥ pṛṣṭa.skandha.vāhinaś ca mahiṣāḥ, vatsikā vatsatarī paṣṭahuhī garbhiṇī dhenuś ca-aprajātā vandhyāś ca gāvo mahiṣyaś ca, māsa.dvi.māsa.jātās tāsām upajā vatsā vatsikāś ca | 8 |

KAZ02.29.09 māsa.dvi.māsa.jātān aṅkayet | 9 |

KAZ02.29.10 māsa.dvi.māsa.paryuṣitam aṅkayet | 10 |

KAZ02.29.11 aṅkaṃ cihnaṃ varṇaṃ śṛṅga.antaraṃ ca lakṣaṇam evam upajā nibandhayet | iti vraja.paryagram | 11 |