96

Book 3: Concerning Judges

K tr. 219-293, K2 tr. 190-253

Chapter 1 (Sections 57; 58): Valid and Invalid Transactions; Filing of Law-suits

K tr. 219, K2 tr. 190

KAZ03.1.01 dharmasthās trayas trayo 'mātyā jana.pada.sandhi.saṅgrahaṇa.droṇa.mukha.sthānīyeṣu vyāvahārikān arthān kuryuḥ | 1 |

KAZ03.1.02 tirohita.antar.agāra.nakta.araṇya.upadhy.upahvara.kṛtāṃś ca vyavahārān pratiṣedhayeyuḥ | 2 |

KAZ03.1.03 kartuḥ kārayituḥ pūrvaḥ sāhasa.daṇḍaḥ | 3 |

KAZ03.1.04 śrotṝṇām eka.ekaṃ pratyardha.daṇḍāḥ | 4 |

KAZ03.1.05 śraddheyānāṃ tu dravya.vyapanayaḥ | 5 |

KAZ03.1.06 parokṣeṇa-adhika.ṛṇa.grahaṇam avaktavya.karā vā tirohitāḥ sidhyeyuḥ | 6 |

KAZ03.1.07 dāya.nikṣepa.upanidhi.vivāha.yuktāḥ strīṇām aniṣkāsinīnāṃ vyādhitānāṃ ca-amūḍha.sañjñānām antar.agāra.kṛtāḥ sidhyeyuḥ | 7 |

KAZ03.1.08 sāhasa.anupraveśa.kalaha.vivāha.rāja.niyoga.yuktāḥ pūrva.rātra.vyavahāriṇāṃ ca rātri.kṛtāḥ sidhyeyuḥ | 8 |

KAZ03.1.09 sārtha.vraja.āśrama.vyādha.cāraṇa.madhyeṣv araṇya.carāṇām araṇya.kṛtāḥ sidhyeyuḥ | 9 |

KAZ03.1.10 gūḍha.ājīviṣu ca-upadhi.kṛtāḥ sidhyeyuḥ | 10 |

KAZ03.1.11 mithaḥ.samavāye ca-upahvara.kṛtāḥ sidhyeyuḥ | 11 |

KAZ03.1.12 ato 'nyathā na sidhyeyuḥ, apāśrayavadbhiś ca kṛtāḥ, pitṛmatā putreṇa, pitrā putravatā, niṣkulena bhrātrā, kaniṣṭhena-avibhakta.aṃśena, patimatyā putravatyā ca striyā, dāsa.āhitakābhyām, aprāpta.atīta.vyavahārābhyām, abhiśasta.pravrajita.nyaṅga.vyasanibhiś ca, anyatra niṣṛṣṭa.vyavahārebhyaḥ | 12 |

KAZ03.1.13 tatra-api kruddhena-ārtena mattena.unmattena-avagṛhītena vā kṛtā vyavahārā na sidhyeyuḥ | 13 |

KAZ03.1.14 kartṛ.kārayitṛ.śrotṝṇāṃ pṛthag yathā.uktā daṇḍāḥ | 14 |

KAZ03.1.15 sve sve tu varge deśe kāle ca sva.karaṇa.kṛtāḥ sampūrṇa.ācārāḥ śuddha.deśā dṛṣṭa.rūpa.lakṣaṇa.pramāṇa.guṇāḥ sarva.vyavahārāḥ sidhyeyuḥ | 15 |

KAZ03.1.16 paścimaṃ ca-eṣāṃ karaṇam ādeśa.ādhivarjaṃ śraddheyam | 16 | iti vyavahāra.sthāpanā |