103

KAZ03.4.24 hrasva.pravāsināṃ śūdra.vaiśya.kṣatriya.brāhmaṇānāṃ bhāryāḥ saṃvatsara.uttaraṃ kālam ākāṅkṣeran aprajātāḥ, saṃvatsara.adhikaṃ prajātāḥ | 24 |

KAZ03.4.25 prativihitā dvi.guṇaṃ kālam | 25 |

KAZ03.4.26 aprativihitāḥ sukha.avasthā bibhṛyuḥ, paraṃ catvāri varṣāṇy aṣṭau vā jñātayaḥ | 26 |

KAZ03.4.27 tato yathā.dattam ādāya pramuñceyuḥ | 27 |

KAZ03.4.28 brāhmaṇam adhīyānaṃ daśa.varṣāṇy aprajātā, dvādaśa prajātā, rāja.puruṣam āyuḥ.kṣayād ākāṅkṣeta | 28 |

KAZ03.4.29 savarṇataś ca prajātā na-apavādaṃ labheta | 29 |

KAZ03.4.30 kuṭumba.ṛddhi.lope vā sukha.avasthair vimuktā yathā.iṣṭaṃ vindeta, jīvita.artham āpad.gatā vā | 30 |

KAZ03.4.31 dharma.vivāhāt kumārī parigrahītāram anākhyāya proṣitam aśrūyamāṇaṃ sapta tīrthāny ākāṅkṣeta, saṃvatsaraṃ śrūyamāṇam | 31 |

KAZ03.4.32 ākhyāya proṣitam aśrūyamāṇaṃ pañca tīrthāny ākāṅkṣeta, daśa śrūyamāṇam | 32 |

KAZ03.4.33 eka.deśa.datta.śulkaṃ trīṇi tīrthāny aśrūyamāṇam, śrūyamāṇaṃ sapta tīrthāny ākāṅkṣeta | 33 |

KAZ03.4.34 datta.śulkaṃ pañca tīrthāny aśrūyamāṇam, daśa śrūyamāṇam | 34 |

KAZ03.4.35 tataḥ paraṃ dharmasthair visṛṣṭā yathā.iṣṭaṃ vindeta | 35 |

KAZ03.4.36 tīrtha.uparodho hi dharma.vadha iti kauṭilyaḥ | 36 | iti hrasva.pravāsaḥ |

KAZ03.4.37 dīrgha.pravāsinaḥ pravrajitasya pretasya vā bhāryā sapta tīrthāny ākāṅkṣeta, saṃvatsaraṃ prajātā | 37 |

KAZ03.4.38 tataḥ pati.sodaryaṃ gacchet | 38 |

KAZ03.4.39 bahuṣu pratyāsannaṃ dhārmikaṃ bharma.samarthaṃ kaniṣṭham abhāryaṃ vā | 39 |

KAZ03.4.40 tad.abhāve 'py asodaryaṃ sapiṇḍaṃ kulyaṃ vā-āsannam | 40 |

KAZ03.4.41 eteṣām eṣa eva kramaḥ | 41 |

KAZ03.4.42ab etān utkramya dāyādān vedane jāra.karmaṇi |
KAZ03.4.42cd jāra.strī.dātṛ.vettāraḥ samprāptāḥ saṅgraha.atyayam || 42 ||

Chapter 5 (Section 60): Partition of Inheritance

K tr. 240, K2 tr. 208

KAZ03.5.01 anīśvarāḥ pitṛmantaḥ sthita.pitṛ.mātṛkāḥ putrāḥ | 1 |

KAZ03.5.02 teṣām ūrdhvaṃ pitṛto dāya.vibhāgaḥ pitṛ.dravyāṇām | 2 |