106

KAZ03.6.21 tulya.atulyayor eka.putraḥ sarvaṃ haret, bandhūṃś ca bibhṛyāt | 21 |

KAZ03.6.22 brāhmaṇānāṃ tu pāraśavas tṛtīyam aṃśaṃ labheta, dvāv aṃśau sapiṇḍaḥ kulyo vā-āsannaḥ, svadhā.dāna.hetoḥ | 22 |

KAZ03.6.23 tad.abhāve pitur ācāryo 'ntevāsī vā | 23 |

KAZ03.6.24ab kṣetre vā janayed asya niyuktaḥ kṣetrajaṃ sutam |
KAZ03.6.24cd mātṛ.bandhuḥ sagotro vā tasmai tat pradiśed dhanam || 24 ||

Chapter 7 (Section 60): Partition of Inheritance (cont.)

K tr. 246, K2 tr. 213

KAZ03.7.01 "para.parigrahe bījam utsṛṣṭaṃ kṣetriṇaḥ" ity ācāryāḥ | 1 |

KAZ03.7.02 "mātā bhastrā, yasya retas tasya-apatyam" ity apare | 2 |

KAZ03.7.03 vidyamānam ubhayam iti kauṭilyaḥ | 3 |

KAZ03.7.04 svayaṃ.jātaḥ kṛta.kriyāyām aurasaḥ | 4 |

KAZ03.7.05 tena tulyaḥ putrikā.putraḥ | 5 |

KAZ03.7.06 sagotreṇa-anya.gotreṇa vā niyuktena kṣetra.jātaḥ kṣetrajaḥ putraḥ | 6 |

KAZ03.7.07 janayitur asaty anyasmin putre sa eva dvi.pitṛko dvi.gotro vā dvayor api svadhā.riktha.bhāg bhavati | 7 |

KAZ03.7.08 tat.sadharmā bandhūnāṃ gṛhe gūḍha.jātas tu gūḍhajaḥ | 8 |

KAZ03.7.09 bandhunā-utsṛṣṭo 'paviddhaḥ saṃskartuḥ putraḥ | 9 |

KAZ03.7.10 kanyā.garbhaḥ kānīnaḥ | 10 |

KAZ03.7.11 sagarbha.ūḍhāyāḥ saha.ūḍhaḥ | 11 |

KAZ03.7.12 punar.bhūtāyāḥ paunarbhavaḥ | 12 |

KAZ03.7.13 svayaṃ.jātaḥ pitur bandhūnāṃ ca dāyādaḥ | 13 |

KAZ03.7.14 para.jātaḥ saṃskartur eva na bandhūnām | 14 |

KAZ03.7.15 tat.sadharmā mātā.pitṛbhyām adbhir mukto dattaḥ | 15 |

KAZ03.7.16 svayaṃ bandhubhir vā putra.bhāva.upagata upagataḥ | 16 |

KAZ03.7.17 putratve 'dhikṛtaḥ kṛtakaḥ | 17 |

KAZ03.7.18 parikrītaḥ krītaḥ | iti | 18 |

KAZ03.7.19 aurase tu-utpanne savarṇās tṛtīya.aṃśa.harāḥ, asavarṇā grāsa.ācchādana.bhāginaḥ | 19 |

KAZ03.7.20 brāhmaṇa.kṣatriyayor anantarā.putrāḥ savarṇāḥ, eka.antarā asavarṇāḥ | 20 |

KAZ03.7.21 brāhmaṇasya vaiśyāyām ambaṣṭhaḥ, śūdrāyāṃ niṣādaḥ pāraśavo vā | 21 |

KAZ03.7.22 kṣatriyasya śūdrāyām ugraḥ | 22 |

KAZ03.7.23 śūdra eva vaiśyasya | 23 |

KAZ03.7.24 savarṇāsu ca-eṣām acarita.vratebhyo jātā vrātyāḥ | 24 |

KAZ03.7.25 ity anulomāḥ | 25 |