107

KAZ03.7.26 śūdrād āyogava.kṣatta.caṇḍālāḥ | 26 |

KAZ03.7.27 vaiśyān māgadha.vaidehakau | 27 |

KAZ03.7.28 kṣatriyāt sūtaḥ | 28 |

KAZ03.7.29 paurāṇikas tv anyaḥ sūto māgadhaś ca, brahma.kṣatrād viśeṣaḥ | 29 |

KAZ03.7.30 ta ete pratilomāḥ svadharma.atikramād rājñaḥ sambhavanti | 30 |

KAZ03.7.31 ugrān naiṣādyāṃ kukkuṭaḥ, viparyaye pulkasaḥ | 31 |

KAZ03.7.32 vaidehikāyām ambaṣṭhād vaiṇaḥ, viparyaye kuśīlavaḥ | 32 |

KAZ03.7.33 kṣattāyām ugrāt-śva.pākaḥ | 33 |

KAZ03.7.34 ity ete 'nye ca-antarālāḥ | 34 |

KAZ03.7.35 karmaṇā vaiśyo ratha.kāraḥ | 35 |

KAZ03.7.36 teṣāṃ sva.yonau vivāhaḥ, pūrva.apara.gāmitvaṃ vṛtta.anuvṛttaṃ ca | 36 |

KAZ03.7.37 śūdra.sadharmāṇo vā, anyatra caṇḍālebhyaḥ | 37 |

KAZ03.7.38 kevalam evaṃ vartamānaḥ svargam āpnoti rājā, narakam anyathā | 38 |

KAZ03.7.39 sarveṣām antarālānāṃ samo vibhāgaḥ | 39 |

KAZ03.7.40ab deśasya jātyāḥ saṅghasya dharmo grāmasya vā-api yaḥ |
KAZ03.7.40cd ucitas tasya tena-eva dāya.dharmaṃ prakalpayet || 40 ||

Chapter 8 (Section 61): Concerning Immovable Property

K tr. 249, K2 tr. 216

KAZ03.8.01 sāmanta.pratyayā vāstu.vivādāḥ | 1 |

KAZ03.8.02 gṛhaṃ kṣetram ārāmaḥ setu.bandhas taṭākam ādhāro vā vāstuḥ | 2 |

KAZ03.8.03 karṇa.kīla.āyasa.sambandho 'nugṛhaṃ setuḥ | 3 |

KAZ03.8.04 yathā.setu.bhogaṃ veśma kārayet | 4 |

KAZ03.8.05 abhūtaṃ vā para.kuḍyād apakramya dvāv aratnī tripadīṃ vā deśa.bandhaṃ kārayet | 5 |

KAZ03.8.06 avaskaraṃ bhramam uda.pānaṃ vā na gṛha.ucitād anyatra, anyatra sūtikā.kūpād ā.nirdaśa.ahād iti | 6 |

KAZ03.8.07 tasya-atikrame pūrvaḥ sāhasa.daṇḍaḥ | 7 |