110 iti maryādā.sthāpanam |

KAZ03.9.24 sarva eva vivādāḥ sāmanta.pratyayāḥ | 24 |

KAZ03.9.25 vivīta.sthala.kedāra.ṣaṇḍa.khala.veśma.vāhana.koṣṭhānāṃ pūrvaṃ.pūrvam ābādhaṃ saheta | 25 |

KAZ03.9.26 brahma.soma.araṇya.deva.yajana.puṇya.sthāna.varjāḥ sthala.pradeśāḥ | 26 |

KAZ03.9.27 ādhāra.parivāha.kedāra.upabhogaiḥ para.kṣetra.kṛṣṭa.bīja.hiṃsāyāṃ yathā.upaghātaṃ mūlyaṃ dadyuḥ | 27 |

KAZ03.9.28 kedāra.ārāma.setu.bandhānāṃ paraspara.hiṃsāyāṃ hiṃsā.dvi.guṇo daṇḍaḥ | 28 |

KAZ03.9.29 paścān.niviṣṭam adhara.taṭākaṃ na-upari.taṭākasya kedāram udakena-āplāvayet | 29 |

KAZ03.9.30 upari.niviṣṭaṃ na-adhara.taṭākasya pūra.āsrāvaṃ vārayed, anyatra tri.varṣa.uparata.karmaṇaḥ | 30 |

KAZ03.9.31 tasya-atikrame pūrvaḥ sāhasa.daṇḍaḥ, taṭāka.vāmanaṃ ca | 31 |

KAZ03.9.32 pañca.varṣa.uparata.karmaṇaḥ setu.bandhasya svāmyaṃ lupyeta, anyatra-āpadbhyaḥ | 32 |

KAZ03.9.33 taṭāka.setu.bandhānāṃ nava.pravartane pāñcavarṣikaḥ parihāraḥ, bhagna.utsṛṣṭānāṃ cāturvarṣikaḥ, samupārūḍhānāṃ traivarṣikaḥ, sthalasya dvaivarṣikaḥ | 33 |

KAZ03.9.34 sva.ātma.ādhāne vikraye ca | 34 |

KAZ03.9.35 khāta.prāvṛttim anadī.nibandha.āyatana.taṭāka.kedāra.ārāma.ṣaṇḍa.vāpānāṃ sasya.varṇa.bhāga.uttarikam anyebhyo vā yathā.upakāraṃ dadyuḥ | 35 |

KAZ03.9.36 prakraya.avakraya.adhibhāga.bhoganiṣṛṣṭa.upabhoktāraś ca-eṣāṃ pratikuryuḥ | 36 |

KAZ03.9.37 arpatīkāre hīna.dvi.guṇo daṇḍaḥ | 37 |

KAZ03.9.38ab setubhyo muñcatas toyam avāre ṣaṭ.paṇo damaḥ |
KAZ03.9.38cd vāre vā toyam anyeṣāṃ pramādena-uparundhataḥ || 38 ||

Chapter 10 (Sections 61; 62): Concerning Immovable Property (cont.); Non-observance of Conventions

K tr. 256, K2 tr. 222

KAZ03.10.01 karma.udaka.mārgam ucitaṃ rundhataḥ kurvato 'nucitaṃ vā pūrvaḥ sāhasa.daṇḍaḥ, setu.kūpa.puṇya.sthāna.caitya.deva.āyatanāni ca para.bhūmau niveśayataḥ | 1 |

KAZ03.10.02 pūrva.anuvṛttaṃ dharma.setum ādhānaṃ vikrayaṃ vā nayato nāyayato vā madhyamaḥ sāhasa.daṇḍaḥ, śrotṝṇām uttamaḥ, anyatra bhagna.utsṛṣṭāt | 2 |