113

KAZ03.11.07 akṛtvā vṛddhiṃ sādhayato vardhayato vā, mūlyaṃ vā vṛddhim āropya śrāvayato bandha.catur.guṇo daṇḍaḥ | 7 |

KAZ03.11.08 tuccha.śrāvaṇāyām abhūta.catur.guṇaḥ | 8 |

KAZ03.11.09 tasya tri.bhāgam ādātā dadyāt, śeṣaṃ pradātā | 9 |

KAZ03.11.10 dīrgha.sattra.vyādhi.guru.kula.uparuddhaṃ bālam asāraṃ vā na-ṛṇam anuvardheta | 10 |

KAZ03.11.11 mucyamānam ṛṇam apratigṛhṇato dvādaśa.paṇo daṇḍaḥ | 11 |

KAZ03.11.12 kāraṇa.apadeśena nivṛtta.vṛddhikam anyatra tiṣṭhet | 12 |

KAZ03.11.13 daśa.varṣa.upekṣitam ṛṇam apratigrāhyam, anyatra bāla.vṛddha.vyādhita.vyasani.proṣita.deśa.tyāga.rājya.vibhramebhyaḥ | 13 |

KAZ03.11.14 pretasya putrāḥ kusīdaṃ dadyuḥ, dāyādā vā riktha.harāḥ, saha.grāhiṇaḥ, pratibhuvo vā | 14 |

KAZ03.11.15 na prātibhāvyam anyat | 15 |

KAZ03.11.16 asāraṃ bāla.prātibhāvyam | 16 |

KAZ03.11.17 asaṅkhyāta.deśa.kālaṃ tu putrāḥ pautrā dāyādā vā rikthaṃ haramāṇā dadyuḥ | 17 |

KAZ03.11.18 jīvita.vivāha.bhūmi.prātibhāvyam asaṅkhyāta.deśa.kālaṃ tu putrāḥ pautrā vā vaheyuḥ | 18 |

KAZ03.11.19 nānā-ṛṇa.samavāye tu na-ekaṃ dvau yugapad abhivadeyātām, anyatra pratiṣṭhamānāt | 19 |

KAZ03.11.20 tatra-api gṛhīta.ānupūrvyā rāja.śrotriya.dravyaṃ vā pūrvaṃ pratipādayet | 20 |

KAZ03.11.21 dampatyoḥ pitā.putrayoḥ bhrātṝṇāṃ ca-avibhaktānāṃ paraspara..kṛtam ṛṇam asādhyam | 21 |

KAZ03.11.22 agrāhyāḥ karma.kāleṣu karṣakā rāja.puruṣāś ca | 22 |

KAZ03.11.23 strī ca-apratiśrāviṇī pati.kṛtam ṛṇam, anyatra go.pālaka.ardha.sītikebhyaḥ | 23 |

KAZ03.11.24 patis tu grāhyaḥ strī.kṛtam ṛṇam, aprati.vidhāya proṣita iti | 24 |

KAZ03.11.25 sampratipattāv uttamaḥ | 25 |

KAZ03.11.26 asmapratipattau tu sākṣiṇaḥ pramāṇaṃ prātyayikāḥ śucayo 'numatā vā trayo 'vara.ardhyāḥ | 26 |

KAZ03.11.27 pakṣa.anumatau vā dvau, ṛṇaṃ prati na tv eva-ekaḥ | 27 |

KAZ03.11.28 pratiṣiddhāḥ syāla.sahāya.anvarthi.dhanika.dhāraṇika.vairi.nyaṅga.dhṛta.daṇḍāḥ, pūrve ca-avyavahāryāḥ | 28 |

KAZ03.11.29 rāja.śrotriya.grāma.bhṛtaka.kuṣṭhi.vraṇinaḥ patita.caṇḍāla.kutsita.karmāṇo 'ndha.badhira.mūka.ahaṃ.vādinaḥ strī.rāja.puruṣāś ca, anyatra sva.vargebhyaḥ | 29 |

KAZ03.11.30 pāruṣya.steya.saṅgrahaṇeṣu tu vairi.syāla.sahāya.varjāḥ | 30 |

KAZ03.11.31 rahasya.vyavahāreṣv ekā strī puruṣa upaśrotā upadraṣṭā vā sākṣī syād rāja.tāpasa.varjam | 31 |

KAZ03.11.32 svāmino bhṛtyānām ṛtvig.ācāryāḥ śiṣyāṇāṃ mātā.pitarau putrāṇāṃ ca-anigraheṇa sākṣyaṃ kuryuḥ, tesām itare vā | 32 |

KAZ03.11.33 paraspara.abhiyoge ca-eṣām uttamāḥ parā.uktā daśa.bandhaṃ dadyuḥ, avarāḥ pañca.bandham | 33 | iti sākṣy.adhikāraḥ |