114

KAZ03.11.34 brāhmaṇa.uda.kumbha.agni.sakāśe sākṣiṇaḥ parigṛhṇīyāt | 34 |

KAZ03.11.35 tatra brāhmaṇaṃ brūyāt "satyaṃ brūhi" iti | 35 |

KAZ03.11.36 rājanyaṃ vaiśyaṃ vā "mā tava-iṣṭā.pūrta.phalam, kapāla.hastaḥ śatru.kulaṃ bhikṣā.arthī gaccheḥ" iti | 36 |

KAZ03.11.37 śūdraṃ "janma.maraṇa.antare yad vaḥ puṇya.phalaṃ tad rājānaṃ gacched, rājñaś ca kilbiṣaṃ yuṣmān anyathā.vāde, daṇḍaś ca-anubaddhaḥ, paścād api jñāyeta yathā.dṛṣṭa.śrutam, eka.mantrāḥ satyam upaharata" iti | 37 |

KAZ03.11.38 anupaharatāṃ sapta.rātrād ūrdhvaṃ dvādaśa.paṇo daṇḍaḥ, tri.pakṣād ūrdhvam abhiyogaṃ dadyuḥ | 38 |

KAZ03.11.39 sākṣi.bhede yato bahavaḥ śucayo 'numatā vā tato niyaccheyuḥ, madhyaṃ vā gṛhṇīyuḥ | 39 |

KAZ03.11.40 tad vā dravyaṃ rājā haret | 40 |

KAZ03.11.41 sākṣiṇaś ced abhiyogād ūnaṃ brūyur atiriktasya-abhiyoktā bandhaṃ dadyāt | 41 |

KAZ03.11.42 atiriktaṃ vā brūyus tad.atiriktaṃ rājā haret | 42 |

KAZ03.11.43 bāliśyād abhiyoktur vā duhśrutaṃ durlikhitaṃ preta.abhiniveśaṃ vā samīkṣya sākṣi.pratyayam eva syāt | 43 |

KAZ03.11.44 "sākṣi.bāliṣyeṣv eva pṛthag.anuyoge deśa.kāla.kāryāṇāṃ pūrva.madhyama.uttamā daṇḍāḥ" ity auśanasāḥ | 44 |

KAZ03.11.45 "kūṭa.sākṣiṇo yam artham abhūtaṃ kuryur bhūtaṃ vā nāśayeyus tad daśa.guṇaṃ daṇḍaṃ dadyuḥ" iti mānavāḥ | 45 |

KAZ03.11.46 "bāliśyād vā visaṃvādayatāṃ citro ghātaḥ" iti bārhaspatyāḥ | 46 |

KAZ03.11.47 na-iti kauṭilyaḥ | 47 |

KAZ03.11.48 dhruvaṃ hi sākṣibhiḥ śrotavyam | 48 |

KAZ03.11.49 aśṛṇvatāṃ catur.viṃśati.paṇo daṇḍaḥ, tato 'rdham abruvāṇānām | 49 |

KAZ03.11.50ab deśa.kāla.avidūrasthān sākṣiṇaḥ pratipādayet |
KAZ03.11.50cd dūrasthān aprasārān vā svāmi.vākyena sādhayet || 50 ||

Chapter 12 (Section 64): Concerning Deposits

K tr. 266, K2 tr. 230

KAZ03.12.01 upanidhir ṛṇena vyākhyātaḥ | 1 |