117

KAZ03.12.51 dravya.bhogānām āgamaṃ ca-asya-anuyuñjīta, tasya ca-arthasya vyavahāra.upaliṅganam, abhiyoktuś ca-artha.sāmarthyam | 51 |

KAZ03.12.52 etena mithaḥ.samavāyo vyākhyātaḥ | 52 |

KAZ03.12.53ab tasmāt sākṣimad acchannaṃ kuryāt samyag.vibhāṣitam |
KAZ03.12.53cd sve pare vā jane kāryaṃ deśa.kāla.agra.varṇataḥ || 53 ||

Chapter 13 (Section 65): Law Concerning Slaves and Labourers

K tr. 271, K2 tr. 235

KAZ03.13.01 udara.dāsa.varjam ārya.prāṇam aprāpta.vyavahāraṃ śūdraṃ vikraya.ādhānaṃ nayataḥ sva.janasya dvādaśa.paṇo daṇḍaḥ, vaiśyaṃ dvi.guṇaḥ, kṣatriyaṃ tri.guṇaḥ, brāhmaṇaṃ catur.guṇaḥ | 1 |

KAZ03.13.02 para.janasya pūrva.madhyama.uttama.vadhā daṇḍāḥ, kretṛ.śrotṝṇāṃ ca | 2 |

KAZ03.13.03 mlecchānām adoṣaḥ prajāṃ vikretum ādhātuṃ vā | 3 |

KAZ03.13.04 na tv eva-āryasya dāsa.bhāvaḥ | 4 |

KAZ03.13.05 athavā-āryam ādhāya kula.bandhana āryāṇām āpadi, niṣkrayaṃ ca-adhigamya bālaṃ sāhāyya.dātāraṃ vā pūrvaṃ niṣkrīṇīran | 5 |

KAZ03.13.06 sakṛd.ātma.ādhātā niṣpatitaḥ sīdet, dvir anyena-āhitakaḥ, sakṛd ubhau para.viṣaya.abhimukhau | 6 |

KAZ03.13.07 vitta.apahāriṇo vā dāsasya-ārya.bhāvam apaharato 'rdha.daṇḍaḥ | 7 |

KAZ03.13.08 niṣpatita.preta.vyasaninām ādhātā mūlyaṃ bhajeta | 8 |

KAZ03.13.09 preta.viṇ.mūtra.ucchiṣṭa.grāhaṇam āhitasya nagna.snāpanaṃ daṇḍa.preṣaṇam atikramaṇaṃ ca strīṇāṃ mūlya.nāśa.karaṃ, dhātrī.paricārika.ardha.sītika.upacārikāṇāṃ ca mokṣa.karam | 9 |

KAZ03.13.10 siddham upacārakasya-abhiprajātasya-apakramaṇam | 10 |

KAZ03.13.11 dhātrīm āhitikāṃ vā-akāmāṃ sva.vaśāṃ gacchataḥ pūrvaḥ sāhasa.daṇḍaḥ, para.vaśāṃ madhyamaḥ | 11 |

KAZ03.13.12 kanyām āhitikāṃ vā svayam anyena vā duṣayato mūlya.nāśaḥ śulkaṃ tad.dvu.guṇaś ca daṇḍaḥ | 12 |

KAZ03.13.13 ātma.vikrayiṇaḥ prajām āryāṃ vidyāt | 13 |

KAZ03.13.14 ātma.adhigataṃ svāmi.karma.aviruddhaṃ labheta,