120

KAZ03.14.28 yājakāḥ svā.pracāra.dravya.varjaṃ yathā.sambhāṣitaṃ vetanaṃ samaṃ vā vibhajeran | 28 |

KAZ03.14.29 agniṣṭoma.ādiṣu ca kratuṣu dīkṣaṇād ūrdhvaṃ tṛtīyam aṃśaṃ, madhyama.upasada ūrdhvam ardham aṃśaṃ, sutye prātaḥ.savanād ūrdhvaṃ pāda.ūnam aṃśam | 29 |

KAZ03.14.30 mādhyandināt savanād ūrdhvaṃ samagram aṃśaṃ labheta | 30 |

KAZ03.14.31 nītā hi dakṣiṇā bhavanti | 31 |

KAZ03.14.32 bṛhaspati.sava.varjaṃ pratisavanaṃ hi dakṣiṇā dīyante | 32 |

KAZ03.14.33 tena-ahar.gaṇa.dakṣiṇā vyākhyātāḥ | 33 |

KAZ03.14.34 sanānām ā.daśa.aho.rātrāt-śeṣa.bhṛtāḥ karma kuryuḥ, anye vā sva.pratyayāḥ | 34 |

KAZ03.14.35 karmaṇy asamāpte tu yajamānaḥ sīded, ṛtvijaḥ karma samāpayya dakṣiṇāṃ hareyuḥ | 35 |

KAZ03.14.36 asamāpte tu karmaṇi yājyaṃ yājakaṃ vā tyajataḥ pūrvaḥ sāhasa.daṇḍaḥ | 36 |

KAZ03.14.37ab anāhita.agniḥ śata.guru.yajvā ca sahasraguḥ |
KAZ03.14.37cd surāpo vṛṣalī.bhartā brahmahā guru.talpagaḥ || 37 ||
KAZ03.14.38ab asat.pratigrahe yuktaḥ stenaḥ kutsita.yājakaḥ |
KAZ03.14.38cd adoṣas tyaktum anyonyaṃ karma.saṅkara.niścayāt || 38 ||

Chapter 15 (Section 67): Rescission of Sale and Purchase

K tr. 279, K2 tr. 242

KAZ03.15.01 vikrīya paṇyam aprayacchato dvādaśa.paṇo daṇḍaḥ, anyatra doṣa.upanipāta.aviṣahyebhyaḥ | 1 |

KAZ03.15.02 paṇya.doṣo doṣaḥ | 2 |

KAZ03.15.03 rāja.cora.agny.udaka.bādha upanipātaḥ | 3 |

KAZ03.15.04 bahu.guṇa.hīnam ārta.kṛtaṃ vā-aviṣahyam | 4 |

KAZ03.15.05 vaidehakānām eka.rātram anuśayaḥ, karṣakāṇāṃ tri.rātraṃ, go.rakṣakāṇāṃ pañca.rātram | 5 |

KAZ03.15.06 vyāmiśrāṇām uttamānāṃ ca varṇānāṃ vṛtti.vikraye sapta.rātram | 6 |

KAZ03.15.07 ātipātikānāṃ paṇyānāṃ "anyatra.avikreyam" ity avarodhena-anuśayo deyaḥ | 7 |

KAZ03.15.08 tasya-atikrame catur.viṃśati.paṇo daṇḍaḥ, paṇya.daśa.bhāgo vā | 8 |