126 vā vākya.ceṣṭā.bhojana.uparodheṣu ca madhyamaḥ sāhasa.daṇḍaḥ samutthāna.vyayaś ca | 14 |

KAZ03.19.15 vipattau kaṇṭaka.śodhanāya nīyeta | 15 |

KAZ03.19.16 mahā.janasya-ekaṃ ghnataḥ pratyekaṃ dvi.guṇo daṇḍaḥ | 16 |

KAZ03.19.17 "paryuṣitaḥ kalaho 'nupraveśo vā na-abhiyojyaḥ" ity ācāryāḥ | 17 |

KAZ03.19.18 na-asty apakāriṇo mokṣa iti kauṭilyaḥ | 18 |

KAZ03.19.19 "kalahe pūrva.āgato jayati, akṣamamāṇo hi pradhāvati" ity ācāryāḥ | 19 |

KAZ03.19.20 na-iti kauṭilyaḥ | 20 |

KAZ03.19.21 pūrvaṃ paścād vā-abhigatasya sākṣiṇaḥ pramāṇam, asākṣike ghātaḥ kalaha.upaliṅganaṃ vā | 21 |

KAZ03.19.22 ghāta.abhiyogam apratibruvatas tad ahar eva paścāt.kāraḥ | 22 |

KAZ03.19.23 kalahe dravyam apaharato daśa.paṇo daṇḍaḥ, kṣudraka.dravya.hiṃsāyāṃ tac ca tāvac ca daṇḍaḥ, sthūlaka.dravya.hiṃsāyāṃ tac ca dvi.guṇaś ca daṇḍaḥ, vastra.ābharaṇa.hiraṇya.suvarṇa.bhāṇḍa.hiṃsāyāṃ tac ca pūrvaś ca sāhasa.daṇḍaḥ | 23 |

KAZ03.19.24 para.kuḍyam abhighātena kṣobhayatas tri.paṇo daṇḍaḥ, chedana.bhedane ṣaṭ.paṇaḥ, pratīkāraś ca | 24 |

KAZ03.19.25 duḥkha.utpādanaṃ dravyam anya.veśmani prakṣipato dvādaśa.paṇo daṇḍaḥ, prāṇa.ābādhikaṃ pūrvaḥ sāhasa.daṇḍaḥ | 25 |

KAZ03.19.26 kṣudra.paśūnāṃ kāṣṭha.ādibhir duḥkha.utpādane paṇo dvi.guṇo vā daṇḍaḥ, śoṇita.utpādane dvi.guṇaḥ | 26 |

KAZ03.19.27 mahā.paśūnām eteṣv eva sthāneṣv dvi.guṇo daṇḍaḥ samutthāna.vyayaś ca | 27 |

KAZ03.19.28 pura.upavana.vanaspatīnāṃ puṣpa.phalac.chāyāvatāṃ prarohac.chedane ṣaṭ.paṇaḥ, kṣudra.śākhāc.chedane dvādaśa.paṇaḥ, pīna.śākhāc.cchedane catur.viṃśati.paṇaḥ, skandha.vadhe pūrvaḥ sāhasa.daṇḍaḥ, samucchittau madhyamaḥ | 28 |

KAZ03.19.29 puṣpa.phalac.chāyāvad.gulma.latāsv ardha.daṇḍāḥ, puṇya.sthāna.tapo.vana.śmaśāna.drumeṣu ca | 29 |

KAZ03.19.30ab sīma.vṛkṣeṣu caityeṣu drumeṣv ālakṣiteṣu ca |
KAZ03.19.30cd ta eva dvi.guṇā daṇḍāḥ kāryā rāja.vaneṣu ca || 30 ||