128

KAZ03.20.18 pitā.putrayor dampatyor bhrātṛ.bhaginyor mātula.bhagineyayoḥ śiṣya.ācāryayor vā parasparam apatitaṃ tyajataḥ, sārtha.ābhiprayātaṃ grāma.madhye vā tyajataḥ pūrvaḥ sāhasa.daṇḍaḥ, kāntāre madhyamaḥ, tan.nimittaṃ bhreṣayata uttamaḥ, saha.prasthāyiṣv anyeṣv ardha.daṇḍāḥ | 18 |

KAZ03.20.19 puruṣam abandhanīyaṃ badhnato bandhayato bandhaṃ vā mokṣayato, bālam aprāpta.vyavahāraṃ badhnato bandhayato vā sahasraṃ daṇḍaḥ | 19 |

KAZ03.20.20 puruṣa.aparādha.viśeṣeṇa daṇḍa.viśeṣaḥ kāryaḥ | 20 |

KAZ03.20.21 tīrtha.karas tapasvī vyādhitaḥ kṣut.pipāsā.adhva.klāntas tiro.jana.pado daṇḍa.khedī niṣkiñcanaś ca-anugrāhyāḥ | 21 |

KAZ03.20.22 deva.brāhmaṇa.tapasvi.strī.bāla.vṛddha.vyādhitānām anāthānām anabhisaratāṃ dharmasthāḥ kāryāṇi kuryuḥ, na ca deśa.kāla.bhogac.chalena-atihareyuḥ | 22 |

KAZ03.20.23 pūjyā vidyā.buddhi.pauruṣa.abhijana.karma.atiśayataś ca puruṣāḥ | 23 |

KAZ03.20.24ab evaṃ kāryāṇi dharmasthāḥ kuryur acchala.darśinaḥ |
KAZ03.20.24cd samāḥ sarveṣu bhāveṣu viśvāsyā loka.sampriyāḥ || 24 ||