129

Book 4: The Supression of Criminals

K tr. 294-337, K2 tr. 254-291

Chapter 1 (Section 76): Keeping a Watch over Artisans

K tr. 294, K2 tr. 254

KAZ04.1.01 pradeṣṭāras trayas trayo 'mātyāḥ kaṇṭaka.śodhanaṃ kuryuḥ | 1 |

KAZ04.1.02 arthya.pratīkārāḥ kāru.śāsitāraḥ sannikṣeptāraḥ sva.vitta.kāravaḥ śreṇī.pramāṇā nikṣepaṃ gṛhṇīyuḥ | 2 |

KAZ04.1.03 vipattau śreṇī nikṣepaṃ bhajeta | 3 |

KAZ04.1.04 nirdiṣṭa.deśa.kāla.kāryaṃ ca karma kuryuḥ, anirdiṣṭa.deśa.kālaṃ kārya.apadeśam | 4 |

KAZ04.1.05 kāla.atipātane pāda.hīnaṃ vetanaṃ tad.dvi.guṇaś ca daṇḍaḥ | 5 |

KAZ04.1.06 anyatra bhreṣa.upanipātābhyāṃ naṣṭaṃ vinaṣṭaṃ vā-abhyāvaheyuḥ | 6 |

KAZ04.1.07 kāryasya-anyathā.karaṇe vetana.nāśas tad.dvi.guṇaś ca daṇḍaḥ | 7 |

KAZ04.1.08 tantu.vāyā daśa.ekādaśikaṃ sūtraṃ vardhayeyuḥ | 8 |

KAZ04.1.09 vṛddhic.chede cheda.dvi.guṇo daṇḍaḥ | 9 |

KAZ04.1.10 sūtra.mūlyaṃ vāna.vetanaṃ, kṣauma.kauśeyānām adhyardha.guṇaṃ, pattra.ūrṇā.kambala.dukūlānāṃ dvi.guṇam | 10 |

KAZ04.1.11 māna.hīne hīna.avahīnaṃ vetanaṃ tad.dvi.guṇaś ca daṇḍaḥ, tulā.hīne hīna.catur.guṇo daṇḍaḥ, sūtra.parivartane mūlya.dvi.guṇaḥ | 11 |

KAZ04.1.12 tena dvi.paṭa.vānaṃ vyākhyātam | 12 |

KAZ04.1.13 ūrṇā.tulāyāḥ pañca.paliko vihananac.chedo romac.chedaś ca | 13 |

KAZ04.1.14 rajakāḥ kāṣṭha.phalaka.ślakṣṇa.śilāsu vastrāṇi nenijyuḥ | 14 |

KAZ04.1.15 anyatra nenijato vastra.upaghātaṃ ṣaṭ.paṇaṃ ca daṇḍaṃ dadyuḥ | 15 |

KAZ04.1.16 mudgara.aṅkād anyad vāsaḥ paridadhānās tri.paṇaṃ daṇḍaṃ dadyuḥ | 16 |

KAZ04.1.17 para.vastra.vikraya.avakraya.ādhāneṣu ca dvādaśa.paṇo daṇḍaḥ, parivartane mūlya.dvi.guṇo vastra.dānaṃ ca | 17 |

KAZ04.1.18 mukula.avadātaṃ śilā.paṭṭa.śuddhaṃ dhauta.sūtra.varṇaṃ pramṛṣṭa.śvetaṃ ca-eka.rātra.uttaraṃ dadyuḥ | 18 |

KAZ04.1.19 pañca.rātrikaṃ tanu.rāgaṃ, ṣaḍ.rātrikaṃ nīlaṃ, puṣpa.lākṣā.mañjiṣṭhā.raktaṃ guru.parikarma yatna.upacāryaṃ jātyaṃ vāsaḥ sapta.rātrikam | 19 |

KAZ04.1.20 tataḥ paraṃ vetana.hāniṃ prāpnuyuḥ | 20 |

KAZ04.1.21 śraddheyā rāga.vivādeṣu vetanaṃ kuśalāḥ kalpayeyuḥ | 21 |