133

KAZ04.2.36ab prakṣepaṃ paṇya.niṣpattiṃ śulkaṃ vṛddhim avakrayam |
KAZ04.2.36cd vyayān anyāṃś ca saṅkhyāya sthāpayed argham arghavit || 36 ||

Chapter 3 (Section 78): Remedies during Calamities

K tr. 303, K2 tr. 262

KAZ04.3.01 daivāny aṣṭau mahā.bhayāni - agnir udakaṃ vyādhir durbhikṣaṃ mūṣikā vyālāḥ sarpā rakṣāṃsi-iti | 1 |

KAZ04.3.02 tebhyo jana.padaṃ rakṣet | 2 |

KAZ04.3.03 grīṣme bahir.adhiśrayaṇaṃ grāmāḥ kuryuḥ, daśa.mūlī.saṅgraheṇa-adhiṣṭhitā vā | 3 |

KAZ04.3.04 nāgarika.praṇidhāv agni.pratiṣedho vyākhyātaḥ, niśānta.praṇidhau rāja.parigrahe ca | 4 |

KAZ04.3.05 bali.homa.svasti.vācanaiḥ parvasu ca-agni.pūjāḥ kārayet | 5 |

KAZ04.3.06 varṣā.rātram ānūpa.grāmāḥ pūra.velām utsṛjya vaseyuḥ | 6 |

KAZ04.3.07 kāṣṭha.veṇu.nāvaś ca-upagṛhṇīyuḥ | 7 |

KAZ04.3.08 uhyamānam alābu.dṛti.plava.gaṇḍikā.veṇikābhis tārayeyuḥ | 8 |

KAZ04.3.09 anabhisaratāṃ dvādaśa.paṇo daṇḍaḥ, anyatra plava.hīnebhyaḥ | 9 |

KAZ04.3.10 parvasu ca nadī.pūjāḥ kārayet | 10 |

KAZ04.3.11 māyā.yogavido vedavido vā varṣam abhicareyuḥ | 11 |

KAZ04.3.12 varṣa.avagrahe śacī.nātha.gaṅgā.parvata.mahā.kaccha.pūjāḥ kārayet | 12 |

KAZ04.3.13 vyādhi.bhayam aupaniṣadikaiḥ pratīkāraiḥ pratikuryuḥ, auṣadhaiś cikitsakāḥ śānti.prāyaścittair vā siddha.tāpasāḥ | 13 |

KAZ04.3.14 tena marako vyākhyātaḥ | 14 |

KAZ04.3.15 tīrtha.abhiṣecanaṃ mahā.kaccha.vardhanaṃ gavāṃ śmaśāna.avadohanaṃ kabandha.dahanaṃ deva.rātriṃ ca kārayet | 15 |

KAZ04.3.16 paśu.vyādhi.marake sthāna.artha.nīrājanaṃ sva.daivata.pūjanaṃ ca kārayet | 16 |

KAZ04.3.17 durbhikṣe rājā bīja.bhakta.upagrahaṃ kṛtvā-anugrahaṃ kuryāt, durga.setu.karma vā bhakta.anugraheṇa, bhakta.saṃvibhāgaṃ vā, deśa.nikṣepaṃ vā | 17 |

KAZ04.3.18 mitrāṇi vā vyapāśrayeta, karśanaṃ vamanaṃ vā kuryāt | 18 |

KAZ04.3.19 niṣpanna.sasyam anya.viṣayaṃ vā sajana.pado yāyāt, samudra.saras.taṭākāni vā saṃśrayeta | 19 |

KAZ04.3.20 dhānya.śāka.mūla.phala.āvāpān vā setuṣu kurvīta, mṛga.paśu.pakṣi.vyāla.matsya.ārambhān vā | 20 |