134

KAZ04.3.21 mūṣika.bhaye mārjāra.nakula.utsargaḥ | 21 |

KAZ04.3.22 teṣāṃ grahaṇa.hiṃsāyāṃ dvādaśa.paṇo daṇḍaḥ, śunām anigrahe ca-anyatra-araṇya.carebhyaḥ | 22 |

KAZ04.3.23 snuhi.kṣīra.liptāni dhānyāni visṛjed, upaniṣad.yoga.yuktāni vā | 23 |

KAZ04.3.24 mūṣika.karaṃ vā prayuñjīta | 24 |

KAZ04.3.25 śāntiṃ vā siddha.tāpasāḥ kuryuḥ | 25 |

KAZ04.3.26 parvasu ca mūṣika.pūjāḥ kārayet | 26 |

KAZ04.3.27 tena śalabha.pakṣi.krimi.bhaya.pratīkārā vyākhyātāḥ | 27 |

KAZ04.3.28 vyāla.bhaye madana.rasa.yuktāni paśu.śavāni prasṛjet, madana.kodrava.pūrṇāny audaryāṇi vā | 28 |

KAZ04.3.29 lubdhakāḥ śva.gaṇino vā kūṭa.pañjara.avapātaiś careyuḥ | 29 |

KAZ04.3.30 āvaraṇinaḥ śastra.pāṇayo vyālān abhihanyuḥ | 30 |

KAZ04.3.31 anabhisartur dvādaśa.paṇo daṇḍaḥ | 31 |

KAZ04.3.32 sa eva lābho vyāla.ghātinaḥ | 32 |

KAZ04.3.33 parvasu ca parvata.pūjāḥ kārayet | 33 |

KAZ04.3.34 tena mṛga.paśu.pakṣi.saṅgha.grāha.pratīkārā vyākhyātāḥ | 34 |

KAZ04.3.35 sarpa.bhaye mantrair oṣadhibhiś ca jāṅgulīvidaś careyuḥ | 35 |

KAZ04.3.36 sambhūya vā-api sarpān hanyuḥ | 36 |

KAZ04.3.37 atharva.vedavido vā-abhicareyuḥ | 37 |

KAZ04.3.38 parvasu ca nāga.pūjāḥ kārayet | 38 |

KAZ04.3.39 tena-udaka.prāṇi.bhaya.pratīkārā vyākhyātāḥ | 39 |

KAZ04.3.40 rakṣo.bhaye rakṣo.ghnāny atharva.vedavido māyā.yogavido vā karmāṇi kuryuḥ | 40 |

KAZ04.3.41 parvasu ca vitardic.chatra.ullopikā.hasta.patākāc.chāga.upahāraiś caitya.pūjāḥ kārayet | 41 |

KAZ04.3.42 "caruṃ vaś carāmaḥ" ity evaṃ sarva.bhayeṣv aho.rātraṃ careyuḥ | 42 |

KAZ04.3.43 sarvatra ca-upahatān pitā-iva-anugṛhṇīyāt | 43 |

KAZ04.3.44ab māyā.yogavidas tasmād viṣaye siddha.tāpasāḥ |
KAZ04.3.44cd vaseyuḥ pūjitā rājñā daiva.āpat.pratikāriṇaḥ || 44 ||

Chapter 4 (Section 79): Guarding against Persons with Secret Income

K tr. 307, K2 tr. 265

KAZ04.4.01 samāhartṛ.praṇidhau jana.pada.rakṣaṇam uktam | 1 |

KAZ04.4.02 tasya kaṇṭaka.śodhanaṃ vakṣyāmaḥ | 2 |

KAZ04.4.03 samāhartā jana.pade siddha.tāpasa.pravrajita.cakra.cara.cāraṇa.kuhaka.pracchandaka.- kārtāntika.naimittika.mauhūrtika.cikitsaka.unmatta.mūka.badhira.- jaḍa.andha.vaidehaka.kāru.śilpi.kuśīlava.veśa.śauṇḍi-